Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ पंचसं० टीका मनःपर्यायज्ञानं, यक्षा मनसः पर्याया मनःपर्यायाः, पर्याया धर्मा बाह्यवस्त्वालोचनप्रकारानाग, इत्ययीतरं, तेषु तेषां वा संबंधि ज्ञानं मनःपर्यायशानं. इदं चाईतृतीयहीपसमुशंतवर्तिसंझिमनोगतच्यालंबनं. । तथा केवलमेकं, मत्यादिशाननिरपेक्षत्वात्. ' नठमि गनमचिए नाणे' इति वचनात्. शुई वा केवलं, तदावरणमलकसंकविगमात्. सकलं वा केवलं, प्रथमत एवाऽशेषतदावरणविगमतः संपूर्णोत्पत्तेः. असाधार. णं वा केवलं, अनन्यसदृशत्वात. अनंतं वा केवलं ज्ञेयाऽनंतत्वात. केवलं च तद् ज्ञानं च के. वलज्ञानं. तिरेवममुना प्रकारेणाऽष्टधा अष्टप्रकार एव, तुरवधारणे, साकार नपयोगः, आ. कारः प्रतिवस्तुनियतो ग्रहणपरिणामः, 'आगारो न विसेसो' इति वचनात. सह कारेण वर्तत इति साकारः । इह पूर्वमज्ञाननिर्देशः सर्वजीवानां प्रथममज्ञानं, पश्चाच्च सम्यक्त्वलाने सति ज्ञानमिति प्रदर्शनार्थः, तथा अचक्षुदर्शनादिकोऽचक्षुश्चक्षुरवधिकेवलदर्शनरूपश्चतु ॥१२॥ चतुःप्रकारोऽनाकारः, पूर्वोक्तस्वरूपाकारविवर्जित नपयोगः, तत्र'अचक्षुषा' चक्षुर्वर्जशेषेश्यिमनोनिदर्शनं स्वस्वविषये सामान्यग्रहणं अचक्षुर्दर्शनं, चक्षुषा दर्शनं रूपसामान्यग्रहणं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 368