Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ पंचसं० टीका 11 20 11 नोक्तमिति ? नुज्यते—सदा कार्मणेन सहाऽव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वात् ॥ ४ ॥ तदेवं योगाननिवाय संप्रत्युपयोगानंनिधते ॥ मूलम् ॥ - श्रन्नातिगं नालागि । पंच ३३ अहहा न सागारो ॥ श्रचख्खुदंसणाइ-चनहुनुंगो प्रणागारो ॥ ५ ॥ व्याख्या - ज्ञायते एनिरिति ज्ञानानि, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मका बोधाः, न ज्ञानानि श्रज्ञानानि, नञ्ाब्दः कुत्सायां मियाज्ञानानीत्यर्थः तेषां त्रिकमज्ञानत्रिकं, मत्यज्ञानश्रुताऽज्ञानविनंगज्ञानरूपं वक्ष्यमाणलक. तथा ज्ञानानि पंच, तद्यथा— मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानं च तत्र 'मनि ज्ञाने ' मननं मतिः, या मन्यते इंड्रियमनोहारेण नियतं वस्तु परिविद्यतेऽनयेति मतिः, योग्यदेशाऽवस्थितवस्तुविषय इंडियमनोनिमित्तोऽवगमविशेषः, मतिश्वासौ ज्ञानं च मतिज्ञानं । तथा श्रवणं श्रुतं, वाच्यवाचकजावपुरस्सरीकारेण शब्दसंसृष्टाग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दवाच्यं, जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतसमानपरिणामः शब्दार्थ पर्यालोचनानुसारी इंडियमननिमित्तो Jain Education International For Private & Personal Use Only नाग १ 11 20 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 368