Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
पंचसं
_
नाग १
टीका
वा स्वार्थे कः' इति प्राकृतलक्षणात् कप्रत्ययः, किमुक्तं नवति ? कर्मपरमाणव एवात्मप्रदेशैः सह कीरनीरवदन्योऽन्यानुगताः संतः कार्मणं शरीरमिति. तथा चोक्तं-कम्मविगारो कम्म
-मविद विचिनकम्मनिप्फनं ॥ सवेसिं सरीराणं । कारणनूयं मुणेयवं ॥ १ ॥ अत्र 'ससिमिति ' सर्वेषामौदारिकादीनां शरीराणां कारणनूतं बीजनूतं, न खब्वामूलमुचिन्ने न. वप्रपंचप्ररोहबोजनूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जंतोर्गत्यंत. रसंक्रांती साधकतमं करणं, तश्राहि-कर्मजेनैव वपुषा परिकरितो जंतुर्मरणदेशमपहायोत्पत्तिदेशमनिसर्पति. ननु यदि कार्मणवपुःपरिकरितो गत्यंतरं संक्रामति, तर्हि स गच्छन्नागवन् वा कस्मान दृष्टिपयमवतरति ? नव्यते-कर्मपुजलानामतिसूक्ष्मतया चक्षुरादीडियाऽ. गोचरत्वात. तथा चान्यैरप्युक्तं-अंतरानवदेदोऽपि । सूक्ष्मत्वानोपलभ्यते ॥ निःकामन वा प्रविशन वा । नाऽनावोऽनीक्षणादपि ॥ १।। तदेवं चतुर्धा मनोयोगः, चतुर्धा वाग्योगः, स- तथा च काययोग इति पंचदश योगाः । ननु तैजसमपि शरीरं विद्यते, यनुक्ताहारपरिणम नहेतुः, यशाच्च विशिष्टतपोविशेषस्लमुचलब्धिविशेषस्य पुंसस्तेजोलेझ्याविनिर्गमस्तत्किमिह
॥
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 368