Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
टीका
पंचसं0 ज्ञानविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं.।
नाग १ 4 अवशब्दोऽवःशब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिचिद्यतेऽनेनेत्यवधिः, यी
हा अवधिर्मर्यादा, रूपिष्वेव व्येषु परिच्छेदकतया प्रवृत्तिरूपा, तउपलहितं ज्ञानमायवधिः, ॥११॥ अवधिश्चासौ ज्ञानं च अवधिज्ञान; अमन्येव त्रीणि ज्ञानानि यदा मिथ्यात्वकलुषितानि नवं.
र ति, तदा यथाक्रमं मत्यज्ञानश्रुताऽझानविनंगज्ञानव्यपदेशनांजि' नवंति. नक्तं च-आयत्र
यमज्ञानमपि नवति मिथ्यात्वसंयुक्तं. विनंगमिति विपरीतो' नंगः परिचित्तिप्रकारो यस्य त. दविनंग. । तथा परि सर्वतो नावे अवनं अवः ' तुदादियोऽनत्कावित्यधकारे अकितौ चे. त्यनेन कगादिकोऽकारप्रत्ययः ''अवनं गमनं वेदनमिति पर्यायाः ' परिप्रवः पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यवः, सर्वतस्तत्परिवेद इत्यर्थः, पागंतरं वा पर्यय इति. तत्र प.
ययणं पर्ययः नावे अलप्रत्ययः' मनसि मनसो वा पर्ययः, मनःपर्ययः, सर्वतस्तत्परिवेदः, । स चासौ झानं च मनःपर्यवज्ञानं मनःपर्ययशानं वा, अथवा मनांसि पर्येति, सर्वात्मना
तानि परिग्नित्तीति मनःपर्यायं कर्मणोणिति अणू प्रत्ययः ' मनःपर्यायं च तद् झानं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 368