Book Title: Panchsangraha Tika Part_1 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ पंdio नाग , विघ्नानि । नवंति महतामपि । अश्रेयसि प्रवृनानां । क्वापि यांति विनायकाः ॥ १॥ इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्रेयोनूतमतो मा नूत्र विघ्न इति विघ्नविनायकोपशांतये चे. टदेवतानमस्कारं, तश्रा न प्रेक्षापूर्वकारिणः प्रयोजनादिविरहे प्रवत ते, ततः प्रेक्षावतां प्रवृत्त्य'प्रयोजनादिकं च प्रतिपादयिषुरादाविमा गाथामाह ॥ मूलम् ॥-नमिकण जिणं वीरं । सम्मं दुठठकम्मनिठवगं ॥ वोहामि पंचसंगहमेयमहछं जहछं च ॥ १ ॥ व्याख्या-सम्यक् त्रिकरणयोगेन नत्वा नमस्कृत्य, 'शूरवीर विक्रांती" वीरयतिस्म कपायोपसर्गपरोपहेंश्यिादिशत्रुगृणजयंप्रति विक्रामतिस्मेति वीरः, अ. श्रवा · ईर गतिप्रेषणयोः' विशेषेण ईरयति गमयति स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति शिवातिमुखमिति वा वीरः, अथवा ईरि गतौ ' विशेषेण अपुन वेन इस्म या. तिस्मेति वीरः, तं; स च नामतोऽपि कश्चित्रवति, ततस्तक्ष्यवदार्थ विशेषणमाह-जनं रागादिशत्रुजेतृत्वा जिनस्तं, सोऽपि श्रुतावधिजिनादिकोऽपि संन्नवति, तस्यापि यथासंन्नवं रागादिशत्रुजयनात्, ततस्तध्यवच्छेदाथै विशेषणांतरमाह-उष्टाष्टकर्मनिष्टापकं दुष्टानामष्टानां Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 368