Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ o नाम, सत्यमसत्यं, नन्नयं सत्याऽसत्यरूपं, असत्याऽमृषा चेति चतुः , तत्र संतो मुनयः पदावा तेषु यथासंख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिंतनेन च साधु सत्यं, यया अस्ति जीवः, सदन पो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिंतनपरं. सत्यविपरीतमसत्यं, यथा नास्ति जीवः, एकांतसयो वेत्यादिकुविकल्पनपरं. सत्याऽमत्यं यथा धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृतष्वशोकवनमेवेदमितिविकल्पनपरं, अत्र हि कतिपयाऽशोक वृक्षाणां सन्नावात्सत्यता, अन्येषामपि धवादीनां सन्नावादऽसत्यता. व्यवहारनयमताऽपेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पOऽयोगात्. तथा यन्न सत्यं नापि मृ. पा तदमत्याऽमृपा. इद विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाश या सर्वज्ञमतानुसारेण विकलप्यते, यया अस्ति जीवः सदसप इत्यादि, तत् किल सत्यं परित्नापितमाराधकत्वात. यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वइमतोनीण विकल्प्यते, यथा नास्ति जीवः, एकांतनित्यो वेति, तदसत्यं विराधकत्वात. यत्पुनर्वस्तुप्रतिष्ठाशामंतरेण स्वरूपमात्रपर्यालोचनपरं, यथा दे देवदत्त घटमानय? गां देहि मह्यमित्यादिचिंतनपरं तत् असत्याऽमृषा. इदं हि स्वरूपमात्र. ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 368