Book Title: Panchsangraha Tika Part_1 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ नाग १ पंचसं० पो जीवस्य स्वतत्वभूतो व्यापारः, स च बादशन्नेदो वक्ष्यमाणः, तेषां मार्गणा योगोपयो- टीका - गमार्गणा जीवस्थानमार्गणस्थानगुणस्थानेविति सामाजम्यते. च शब्दान्मार्गणास्थानेषु जीवस्थान गुणस्थानमार्गणा च वक्तव्या, इति प्रश्रमं धारं । तथा बभ्रति संवनंत्यष्ट प्रकारं ॥५॥ कर्म स्वप्रदेशैः सहेति बंधकाः, ते च वक्तव्या इति हितीयं । तया बव्यं तदेवाष्टप्रकारं कर्म वक्तव्यमिति तृतीयं । तथा कर्मपरमाणुन्निः सहात्मप्रदेशानां वह्नययस्पिमवदन्योऽन्यानुगमलक्षणः संबंधो बंधः, तस्य देतवो मिथ्यात्वादयस्ते वक्तव्या इति चतुर्थ । तथा बंधस्यो. क्तस्वरूपस्य विधयः प्रकारास्ते च वक्तव्याः , च शब्दः समुच्चये, इदं पंचमं चारं ॥ ३ ॥ तत्र 'यश्रोद्देशो निर्देशः' इति न्यायात्प्रश्रमतो योगोपयोगमार्गणां चिकीर्षुरादौ योगांस्तावनि धातुकाम आहर मूलम् ।।-सच्चमसचं नन्नयं । असच्चमोसं मणोवई अट्ठ ॥ वेनवाहारोराल-मिस्स. * सुझाणि कम्मयगं ॥ ५ ॥ व्याख्या-यद्यपि मनोवाक्कायोवष्टनसमुत्रो जीवस्य परिस्पंद ए-3 व योग' नच्यते, तापीद कारणे कार्योपचारान्मनःप्रनृत्येव योगशब्देन विवक्षितं. तत्र' मनः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 368