Book Title: Panchsangraha Tika Part_1
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ पंचसं नाग १ टीका कर्मणां निष्टापको विनाशकस्त, केवलिजिनमित्यर्थः, नन्वेतदेव विशेषणमास्तां पुष्टत्वादलं जिनग्रहणेन, नुच्यते-इह संसारमोचकादयो हिंसामैथुनादिन्योऽपि उष्टाष्टकर्मविनाशमिळ. ति, संसारमोचकस्यापि हिंसा यन्मुक्तिसाधनमित्यादिव चनश्रवणात्, ततस्तवववेदार्थ जि. नग्रहण, जिन एव रागषाऽज्ञानादिशत्रून जयनेव सन् यो दुष्टाष्टकर्मविनाशको, नान्यथा, तं नत्वा, किमित्याह-वक्ष्यामि, 'एयति' विन्नक्तिलोप आर्षत्वात्, एतमंतस्तत्वनिष्पन्नं पंचसंग्रई, संग्रह्यतेऽनेनेति संग्रहः 'नाम्नीति करणे घप्रत्ययः' पंचानां शतक-सप्ततिकाकषायप्रातृत-सत्कर्म-प्रकृतिलक्षणानां ग्रंथानां, अथवा पंचानामाधिकाराणां योगोपयोगविषयमार्गणाधकतमव्यबंधहेतुबंधविधिलक्षणानां संग्रहः, पंचसंग्रहः, यक्षा पंचानां ग्रंथाना. मर्याधिकाराणां वा संग्रदो यत्र ग्रंथे स पंचसंग्रहस्तं. कयं'नूतमित्याह-महार्थ महान् गंनीरोऽयों यस्मिन् तं, यथार्थ च, यावस्थितः प्रवचनाऽविरोधी अर्थो यस्मिन तं, या अ. श्रस्य' प्रवचनोक्तस्याऽनतिक्रमणेन स्वमनीषिकया यथार्थ, चः समुच्चये, इह पंचसंग्रहोऽन्निधेयः, तत्परिज्ञानं श्रोतुरनंतरं प्रयोजनं कर्तुः परानुग्रहः, परंपराप्रयोजनं तूनयोरपि निःश्रे. ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 368