Book Title: Paiavinnankaha Part 01
Author(s): Kastursuri, Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________ सीलपालणंमि सच्चवईए कहा-४६ 119 तीए सुहसूर्यगं वामनयणं फुरियं, अणेण चिण्हेण एयंमि वेसागेहमि किं सुहं होज्जा ?, मम भत्ता मओ, पुत्तस्स वि संगमो न संजाओ, ता किं जीविएण त्ति झायमाणा सा पल्लंगहिटुंमि अहोमुहा उवविठ्ठा अस्थि / ___सो सुगराओ तीए निवासब्भंतरंमि गच्छमाणो निम्मलवसणच्छाइयपल्लंगं तस्स य समीवे अणुवमरूवं पसंतचित्तं अहोदिहिँ सञ्चवइं पासेइ, पासित्ता विआरेइ-एसा चत्तसिंगारा पइविहीणा सोगमग्गा अहोदिट्ठी किं पि झायंती मम कुलवहू इव आभासेइ, पुव्वदिट्ठवारंगणाहिंतो विवरीअसरूवा इमा अस्थि / सा वि पायरवसद्देण 'एत्थ को आगओ?' इअ उद्धमुहं किच्चा तं सुगरायं तेयंसिं सुंदरंगुवंगं जोव्वणपारंभठिअं पासित्ता पुलगिअहियया महुरसरेण तं पल्लंगंमि उववेढें कहेइ / सो वि तत्थ उवविठ्ठो समाणो तीए मुहं पासंतो उवसंतकामभोगाहिलासो संजाओ / जणणीनेहपबलत्तणेण तस्स तीए अवरिं माइव्व सिणेहो पाउब्भूओ / सो विगप्पेइ-“जीए आसाए अहयं एत्थ आगओ सा आसा नट्ठा, लक्खदव्वं पि मज्झ नर्से, इयं न वेसा, जओ सुकुलुप्पन्ना कुलवहुव्व दीसइ, इमीए वेसावित्तित्तणं न सिया' / तओ सो बहुमाणपुरस्सरं सीलभंगभएण कंपमाणसरीरं तं सञ्चवई हत्थेण घेत्तूण पुरओ ठवेइ / तया सा तस्स हत्थफासणेण 'किं अयं मे पुत्तो' त्ति जायपरिओसा थण्णझरंतथणा नेहपुव्वं तं निरिक्खेइ। ___एवं दो वि परुप्परं पासमाणा जायक्खोहा खणं मउणेण ठिआ / सा सञ्चवई धीरत्तणं अवलंबित्ता पुच्छइ-हे उत्तमपुरिस ! तुव का जाई अस्थि ?, मायपिऊणं किं नाम ?, जम्मणठाणं किं ? एयं नाउं मज्झ जिन्नासा होइ, जओ तुम्ह दंसणेण 'अयं को वि मे संबंधिजणु त्ति चित्तं मे पसण्णं संजायइ / तओ सो सुगराओ साहेइ, हे पियवाइणि ! मम नामं सुगराओ, पिउस्स अभिहा नवलक्खो वणज्झारो, माऊण अभिक्खा लच्छी, उप्पत्ती उ मरुहरदेसे, जाईए वणज्झारा अम्हे, इओ अहं जाणामि न विसेसं / तयणंतरं सञ्चवई कहेइ-हे पुरिससिट्ठ ! आगिईए तुमं न वणज्झारो, आयारेण चेट्टाए भासणेण य तुं उत्तमकुले उप्पण्णो नज्जसे / तया सो सुगराओ ससंको 'अहं मायापिरे पुच्छिऊण सिग्घं आगमिस्सं ति कहित्ता कामलयाए सह संलावं अकिञ्चा गिहे गओ / _मायापिऊणो सुगरायं सहसा आगयं दट्ठणं परिपुच्छन्ति-हे वच्छ ! किं तुण्णं आगओ ? / तया तेण कामलयाघरे जं संभूअं तं सव्वं कहिऊण अप्पणो उप्पत्तीए वत्ता पुट्ठा / पुव्वं तु ते मउणेण ठिआ, न किं पि जप्पंति, अम्हाणं चिय तुमं पुत्तो असि त्ति कहिंति / पच्छा तस्स अञ्चंतनिब्बंधवसेण तेहिं कहियं-हे पुत्त ! तुह जम्मठाणं जाइं च मायापिऊणं च नामं अम्हे न जाणामो / जओ इओ दुवालसवरिसाओ पुव्वं दाहिणदिसाए भयंकराडवीए वणमज्झे मज्झण्हकाले तरुस्स मूलंमि सेयवत्थच्छाइअदेहो, दुवरिसपमाणो एगगो रुवंतो तुम पुत्तरहिएहिं अम्हेहिं उवलद्धो, तओ आरब्भ सोयरुप्पन्नुव्व तुमं पालिओ सि / जम्मदायारे तुज्झ मायापियरे अम्हे वि न जाणेमो / आयाररूवसहावेहिं तुमं उच्चकुलुप्पन्नो नज्जसे / एवं सो सुणिअ कामलयाए घरं पइ निग्गओ, मग्गे गच्छंतस्स तस्स वामनयणं वामंगं च फुरइ, विहवाओ इत्थीओ संमुहं पत्ताओ, सरीरं च असत्थं संजायं, पाया वि अग्गे न चलंति, एवं अवसउणाइं संजायाइं / तह वि ताणि अवसउणाणि अगणित्ता विविहकुयक्कं कुणंतो सञ्चवईए पासं समुवागओ /

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224