Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 7
________________ सुदेवायै शुक्रर्या स्वपूर्वजन्मचरितस्मरणात्राप्तिकारण निरूपणम् ... ... ... सुदेवाशुकर्गसंवादे–पद्मावत्युग्रसेनचरितारम्भः पद्मावत्याः क्रीडार्थ रमणीयपर्वतगमनम्, गोभिलदैत्येन पद्मावतीपातिव्रत्यभङ्गः पद्मावतीगोभिलदैत्यसंवादे पातित्रत्यादिनानाविधधर्म ... ... कथनम् पद्मावत्याः पितुगृहगमनम्, अनन्तरं पुनर्भर्तृगृहागमनम, गर्भपातनोद्यतया पद्मावत्या सार्ध गर्भस्थजीवभाषणम्, भिक्षोद्देशेनाटमानायाः सुदेवाया आकस्मिको भर्तृगृह प्रवेशः शिवशर्मणो मङ्गलाख्यपत्न्या सह सवादः, सुदेवाया इक्ष्वाकुपत्न्यं पापयोनिभ्रमणजद खकथनम, इक्ष्वाकुपत्नीदत्तपुण्येन सुदेवायाः स्वर्गगमनम् सुकल्यपातिव्रत्यभङ्गार्थ मन्मथेन सहेन्द्रकृतप्रयत्नः, सुकल्या महेन्द्रप्रेषितदतीसंवादः, सुकलाकृतदे हम्यासारतावर्णनम्, सुकलापातित्रत्यभङ्गार्थमन्त्रं प्रांत कदस्य गोक्तिः तस्यास्ते जीवलपरीक्षणार्थमिन्द्रेण सह वियोगमनम् ... ... विषयानुक्रमः । मुकलापरीक्षार्थमागतस्य मन्मथस्य तेजोभङ्गः कलायाम प्रतीन्द्रसदनसकाशात्पातित्रत्यपरीक्षणयार्थना, सुकलया देrराकाशाद्भत्र गमनवार्ताश्रव णम् कीडायाः सुकलागृहागमनम तयोः संवादः इन्द्रकामयो परस्पर भगनम कलाप राक्षणार्थमागतस्येन्द्रस्य तेजोभत: ... कलातार कुल प्रति तीर्थयात्रात स्वगृहपरावdaaratarपदेशः · कलम्य गृहागमनम गुकला को सुकलापातिनयपरितुष्टदेवतावरप्रदानम् । सुकलाख्यानसमाप्तिभीfateपरिसमाप्तिश्व तृतीर्थारम्भः, सुकर्मचरितप्रस्तावः .... कपिलवाद, ferrorद प्रति पितृभक्तमाहात्स्यप्रतीति: तृभक्तिमाहमवर्णनम् षचरितम् ययातिचरितारम्भः, ययाति प्रतीन्द्रप्रेपितस्य मानले. स्वर्गगमनविपये प्रार्थना सिलिना ययाति प्रति धर्मरक्षकशरीरम्य स्वर्गानाकारणनिवेदनम जातिवाद देहात्पत्तिप्रकारनिरूपणम् जगवनम् मृतिस्थितिनिरूपणम् विविधधर्माधर्मविकवर्णनम् | मातलिययातिसंवादे - अधर्मकर्मविपाकनिरूपणम् ४७ ४८ धर्मकर्मविपाकनिरूपणम् शिवागमोक्तधर्मनिरूपणम् यमपीडावर्णनम् ४९ ५० ५.१ ५० ५० ''" ६० ६१ ६५ • ६६ " در " "" "" " देवतानां स्थितिवर्णनम्, शिवविष्ण्वोरभेदवर्णनम् मातलि प्रति ययातेः स्वर्गानागमनकारणनिवेदनम्, मातलेः पुनः स्वर्गगमनम् ... स्वराज्ये हरिनामामृतमाहात्म्यवर्णनाय ययातेर्दूतप्रेषणम्, नामामृतमाहात्म्यश्रवणफलम् . 'ययातिप्रेषितदूतानां ययातिराज्ये हरिनामामृतोपदेश ... घोषः हरिनाममाहात्म्यवर्णनम्, ययात्यानयनार्थेन्द्रप्रेषितमदनस्य नटरूपेण सपरिवारं ययातिगृहागमनम् ययातिं प्रति वेषधारिणा मदनेन नाटकप्रदर्शनम् ययातेर्मृगयागमनम् ययातेर्वने विशालाभिधस्त्रीदर्शनम विशालाययातिसंवाद:, विशालावचनाज्जरादानाथं स्वपुत्राणामाह्वानम् ... तारुण्यादातुभ्यः पुत्रेभ्यः शापप्रदानम्, तारुण्यदात्रे पितृभक्ताय पुरवे राज्यादिदानम्, अनुविन्दुमत्या ययातिमोहनम् ... · ... ... ... ... ... ययातिना मातृभाज्ञायमानाद्यदुपुत्रं प्रति शापदानम् कामकन्याययातिरावादा, ययातेः स्वर्गगमनम्, अनतर कमेण ब्रह्मशिवविष्णुलोकगमनम्, तेभ्यश्चाभीएवरग्रहणम् .s ययातिचरितसमाप्तिः पितृतीर्थसमाप्तिश्व गुरुतीर्थारम्भः, च्यवनतीर्थयात्रावर्णनम्, कुञ्जल५८ शुकचरितारम्भः, उज्ज्वलेन स्वपित्रे दिवोदासकन्याविवाहवृत्तवर्णनम, उज्ज्वलेन पित्रे दिवोदासकन्याया विवाहकाले पतिमरणकारणप्रश्नः कुञ्जलशुकेन स्वपुत्राय दिवोदासकन्यायाः पूर्वजन्मचfeature वैष्णव धर्मनिरूपणम्, विष्णुध्यानिरूपणम् जयाविजयाजयन्तीवतभेदनिरूपणम् विष्णुशतनामस्तोत्रनिरूपणम् . उज्ज्वलशुकोपदेशाद्दिवोदासकन्याकृतविष्ण्वागधनवर्ण६२ नम, तस्यै विष्णुवरप्रदानम् ... कुलस्य द्वितीयपुत्र प्रति प्रश्नः, द्वितीयपुत्रेण पितरं प्रतिदृष्टपूर्वनिवेदनम्, हंसव्याधयोश्चरितनिरूपणम् ८' ६४ कुञ्जलेन स्वपुत्रमदेहनिवारणार्थ प्रयागपुष्करमाहात्म्यवर्णनम, इन्द्रसभायां सृतिमत्सर्वतीर्थानामागमनम्, इन्द्रतीर्थसवादः ... ६७ ६८ ६९ ७० ७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८ ७९ ८० ८१-८३ ८० ८. तीर्थमाहात्म्य वर्णनप्रसङ्गेन विदुराख्यक्षत्रियचरितवर्णनम, ९ देवमगममाहात्म्य वर्णनम, रेवासंगमतीर्थमङ्गप्रसङ्गात्पमहापातकिनां मुक्तिनिरूपणम्... ८ ८.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 387