Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 15
________________ पिष्ठोऽध्यायः पद्मपुराणम् । मन्तःशिलां चैव ब्रह्ममेध्यां दृषद्वतीम् । परोक्षामय रोही च तथा जम्बूनदीमपि ॥ २५ नासां तपसां दासी सामान्यां वरुणामसीम् । नीलां धृतिकरी चैव पर्णश च महानदीम्॥२६ मानवीं वृषभां भाषां ब्रह्ममेध्यां दृषद्वतीम् । एताश्चान्याश्च बहवो महानद्यो द्विजर्षभाः॥ २७ सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् । ब्राह्मणी च महागौरी दुर्गामपि च सत्तमाः॥२८ चित्रोत्पलां चित्ररथां मञ्जला रोहिणीं तथा । मन्दाकिनी वैतरणी कोकां चापि महानदीम्।।२९ पक्तिमतीमनङ्गां च तथैव वृषसांत्वयाम् । लोहित्यां करतोयां च तथैव वृषर्कोत्वयाम् ॥ ३० कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् । मन्दाकिनी सुपुण्यां चे सर्वा गङ्गां च सत्तमाः३१ विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः । तथा नद्यः स्वप्रकाशाः शतशोऽथ सहस्रशः ॥३२ इत्येताः सरितो विप्राः समाग्व्याना यथास्मृति । अत ऊर्व जनपदान्निबोध गदतो मम ॥ ३३ तत्रेम कुरुपाञ्चालाः शाल्वमात्रयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च बौधा मालास्तथैव च ॥ ३४ मत्स्याः कुशट्टाः माँगन्ध्याः कुन्तयः काशिकोशलाः ।दिमत्स्यकरूपाश्चभोजाःसिन्धुपुलिन्दकाः३५ उत्तमाश्च दशार्णाश्च मेकलाश्चोन्कलैः सह । पश्चालाः कोशलाश्चैव नकपृष्ठयुगंधराः॥ ३६ बोधा मद्राः कलिङ्गाश्च काशयोऽपरकाशयः । जठराः कुकुराश्चैव सदशार्णाः सुसत्तमाः ॥ ३७ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मल्लकाः पुण्डा विदर्भा नृपवाहिकाः ॥ ३८ अश्मकाः सोत्तगश्चैव गोपराष्ट्राः कनीयमः । अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ मालवाश्चोपवास्याश्च वक्रावक्रातपाः शकाः। विदेहा मागधाः सद्मा मलजा विजयास्तथा ॥४० अङ्गा वङ्गाः कलिङ्गाश्च यकल्लोमान एव च । मल्लाः सुदणाः प्रहादा महिपाः शशकास्तथा ॥४१ बाहिका वाटधानाच आभीराः कालतायकाः । अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डकाः ॥४२ अटवीशेग्वराश्चैव मेरुभूताश्च सत्तमाः । उपातानुपावृत्ताः सुराष्ट्राः केकयास्तथा ॥ ४३ कुट्टापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः । अन्धाश्च बहवो विप्रा अन्तगिर्यस्तथैव च ॥ ४४ बहिगिर्योऽङ्गमलदा मगधा मॉलवायटीः । सवनगः प्रापया भार्गवाश्च द्विजर्षभाः ॥ ४५ पुण्ड्रा भागोः किराताश्च सुदप्णा भासुरास्तथा । शका निपादा निषधास्तथेवाऽऽनतेनेक्रेता:४६ पूर्णलाः पृतिमत्स्याश्च कुन्तलाः कुशकास्तथा । नीरग्रहाः शूरसेना इजिकाः कल्पकारणाः ॥४७ तिलभागा मसाराश्च मधुमत्ताः ककुन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा४८ अभीसाराः कुद्रुताश्च सारिला वाहिकास्तथा । दर्वी च मालवादवातजामरथोरगाः ॥ ४९ बलरट्टास्तथा विप्राः सुदामानः सुमल्लिकाः । वन्धाकरीकपाश्चैव कुलिन्दा गन्धिकास्तथा ॥५० वानायवा देशाः पार्वरोमाणः कुविन्दवः । काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः॥५१ किराना बवराः सिद्धा वेदहाम्ताम्रलिप्तिकाः। औड़म्लेच्छाः ससरिन्द्राः पावेतीयाश्च सत्तमाः५२ अथापर जनपदा दक्षिणा मुनिपुङ्गवाः । द्रविडाः केरलाः प्राच्या मूपिका बालमूषिकाः॥ ५३ कर्णाटका माहिपका विकन्या मूपिकास्तथा । झल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः ॥५४ कोकुट्टकास्तथा चालाः कोकणा मणिवालवाः । समगाः कनकाश्चैव कुकुराङ्गारमारिषाः ॥ ५५ १ ट. 'न्यां वारणा । २ ख. अ. म् ॥२९॥ मक्ति । ३ ख. ज. 'साह्वया । ज.काह्वया । ५ ख. म.च स्वगंग" । ६ क. गोगन्ता । ७ ख. अ. मालवाघटाः । ८ ट. सत्त्वोत्तराः। ९ क. प्णा मामु। १० ङ. झ. गाः ॥ ४९॥ चत्वरठास्त । ११ढ. वल्वर । १२ ट. दराः । १३ ज. किष्किन्धा । ट. विकत्था । १४ स्व. न. वालकाः । स ।. झ. ढ. वालुका: । स'।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 387