Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 16
________________ महामुनिश्रीव्यासप्रणीतं - [ आदिखण्डे ५७ ध्वजिन्युत्सवसङ्केतास्त्रिगर्भा माल्यसेनयः । व्यूढकाः कोरकाः प्रोष्ठाः सङ्गवेगधरास्तथा ।। ५६ तथैव विन्द्यरुलिकाः पुलिन्दा वेल्बलैः सह । मालवा मलराचैव तथैवापरवर्तकाः || कुलिन्दाः कालदाचैव चण्डकाः कुरटास्तथा । मुशलास्तनवालाच सतीर्थापूतिसृञ्जयाः || ५८ अनिदायाः शिवाटाश्च तपानाः सूतपास्तथा । ऋषिकाश्च विदर्भाश्व स्तैङ्गनाः परतङ्गकाः ॥५९ उत्तराचापरे म्लेच्छा जना हि मुनिपुङ्गवाः । जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० संकृघृहाः कुलव्याश्च हूणाः पारसिकैः सह । तथैव रमणाश्चान्यास्तथा च दशमानिकाः ||६ १ क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च । शूराभीराश्च दरदाः काश्मीराः पशुभिः सह । स्वाण्डीकाश्च तुषाराश्च पद्मावा गिरिगहराः । आंत्रेयाः सभरद्वाजास्तथैव स्तनपोपकाः areera कलिङ्गाश्च किरातानां च जातयः । तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः ॥ यथागुणबलं वाऽपि त्रिवर्गस्य यहाफलम् ॥ ६२ ||६३ ६४ ६५ इति श्रीमहापुराणे पाद्म आदिखण्डे षष्टोऽध्याय ॥ ६ ॥ आदितः श्लोकानां समयङ्काः – २४६ - १० अथ सप्तमोऽध्यायः । ऋषय ऊचु: भारतस्यास्य वर्षस्य तथा हैमवतस्य च । प्रमाणमायुषः सृत बलं चापि शुभाशुभम् ।। अनागतमतिक्रान्तं वर्तमानं च सत्तम । आचक्ष्व नां विस्तरेण हरिवर्ष तथैव च ॥ -- 9 सूत उवाच - ४ ६ ८ चत्वारि भारते वर्षे युगानि मुनिपुङ्गवाः । कृतं त्रेता द्वापरं च कलिश्व द्विजसत्तमाः || पूर्व कृतयुगं नाम ततस्त्रेतायुगं द्विजः । तत्पश्चाद्वापरं चाथ ततस्तिप्यः प्रवर्तते ।। चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः । आयुःसंख्या कृतयुगे संख्याता हि तपोधनाः || ५ तथा त्रीणि सहस्राणि त्रेतायामायुषी विदुः । द्वे सहस्त्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ न प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुङ्गवाः । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥७ महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः । प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ द्विजाः कृतयुगे विमा बलिनः प्रियदर्शनाः । प्रजायन्ते च जाताश्च मुनयां वै तपोधनाः ।। महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । प्रियदर्शा वपुष्मन्तो महावीर्या धनुर्धराः ॥ १० air हि युधि जायन्ते क्षत्रियाश्चारुसंमताः । त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ।। १४ सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे । महोत्साहा वीर्यवन्तः परस्परवधैषिणः ।। तेजसऽन्धेन संयुक्ताः क्रोधनाः पुरुषाः किल । लुब्धाश्वानृतिकाश्चैव तिष्ये जायन्ति भो द्विजाः १३ ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च । तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः १४ ८ ५२० १ ख. न. विन्ध्यपौलायाः । २ड. च. ट. ढ. बल्मलैः । ख. म. दण्डकैः । ३ ८. स्तङ्गणाः परतङ्गणाः । ४ सहुहुकाः । ५ क. आद्रेयाः सभिर' । ६ क. 'जाः । संक्षेपाद्वा । क. तत्र स्निग्धः प्र । ८ क. ष्येषु मु । ९ क. श ॥ ८ ॥ कृतायुग । १०८. सांऽशेन । ११ क. रुषाङ्किनः । लु ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 387