________________
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे
५७
ध्वजिन्युत्सवसङ्केतास्त्रिगर्भा माल्यसेनयः । व्यूढकाः कोरकाः प्रोष्ठाः सङ्गवेगधरास्तथा ।। ५६ तथैव विन्द्यरुलिकाः पुलिन्दा वेल्बलैः सह । मालवा मलराचैव तथैवापरवर्तकाः || कुलिन्दाः कालदाचैव चण्डकाः कुरटास्तथा । मुशलास्तनवालाच सतीर्थापूतिसृञ्जयाः || ५८ अनिदायाः शिवाटाश्च तपानाः सूतपास्तथा । ऋषिकाश्च विदर्भाश्व स्तैङ्गनाः परतङ्गकाः ॥५९ उत्तराचापरे म्लेच्छा जना हि मुनिपुङ्गवाः । जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० संकृघृहाः कुलव्याश्च हूणाः पारसिकैः सह । तथैव रमणाश्चान्यास्तथा च दशमानिकाः ||६ १ क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च । शूराभीराश्च दरदाः काश्मीराः पशुभिः सह । स्वाण्डीकाश्च तुषाराश्च पद्मावा गिरिगहराः । आंत्रेयाः सभरद्वाजास्तथैव स्तनपोपकाः areera कलिङ्गाश्च किरातानां च जातयः । तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः ॥ यथागुणबलं वाऽपि त्रिवर्गस्य यहाफलम् ॥
६२
||६३
६४
६५
इति श्रीमहापुराणे पाद्म आदिखण्डे षष्टोऽध्याय ॥ ६ ॥ आदितः श्लोकानां समयङ्काः – २४६
-
१०
अथ सप्तमोऽध्यायः ।
ऋषय ऊचु:
भारतस्यास्य वर्षस्य तथा हैमवतस्य च । प्रमाणमायुषः सृत बलं चापि शुभाशुभम् ।। अनागतमतिक्रान्तं वर्तमानं च सत्तम । आचक्ष्व नां विस्तरेण हरिवर्ष तथैव च ॥
--
9
सूत उवाच -
४
६
८
चत्वारि भारते वर्षे युगानि मुनिपुङ्गवाः । कृतं त्रेता द्वापरं च कलिश्व द्विजसत्तमाः || पूर्व कृतयुगं नाम ततस्त्रेतायुगं द्विजः । तत्पश्चाद्वापरं चाथ ततस्तिप्यः प्रवर्तते ।। चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः । आयुःसंख्या कृतयुगे संख्याता हि तपोधनाः || ५ तथा त्रीणि सहस्राणि त्रेतायामायुषी विदुः । द्वे सहस्त्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ न प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुङ्गवाः । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥७ महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः । प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ द्विजाः कृतयुगे विमा बलिनः प्रियदर्शनाः । प्रजायन्ते च जाताश्च मुनयां वै तपोधनाः ।। महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । प्रियदर्शा वपुष्मन्तो महावीर्या धनुर्धराः ॥ १० air हि युधि जायन्ते क्षत्रियाश्चारुसंमताः । त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ।। १४ सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे । महोत्साहा वीर्यवन्तः परस्परवधैषिणः ।। तेजसऽन्धेन संयुक्ताः क्रोधनाः पुरुषाः किल । लुब्धाश्वानृतिकाश्चैव तिष्ये जायन्ति भो द्विजाः १३ ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च । तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः १४
८
५२०
१ ख. न. विन्ध्यपौलायाः । २ड. च. ट. ढ. बल्मलैः । ख. म. दण्डकैः । ३ ८. स्तङ्गणाः परतङ्गणाः । ४ सहुहुकाः । ५ क. आद्रेयाः सभिर' । ६ क. 'जाः । संक्षेपाद्वा । क. तत्र स्निग्धः प्र । ८ क. ष्येषु मु । ९ क. श ॥ ८ ॥ कृतायुग । १०८. सांऽशेन । ११ क. रुषाङ्किनः । लु ।