________________
पिष्ठोऽध्यायः
पद्मपुराणम् । मन्तःशिलां चैव ब्रह्ममेध्यां दृषद्वतीम् । परोक्षामय रोही च तथा जम्बूनदीमपि ॥ २५ नासां तपसां दासी सामान्यां वरुणामसीम् । नीलां धृतिकरी चैव पर्णश च महानदीम्॥२६ मानवीं वृषभां भाषां ब्रह्ममेध्यां दृषद्वतीम् । एताश्चान्याश्च बहवो महानद्यो द्विजर्षभाः॥ २७ सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् । ब्राह्मणी च महागौरी दुर्गामपि च सत्तमाः॥२८ चित्रोत्पलां चित्ररथां मञ्जला रोहिणीं तथा । मन्दाकिनी वैतरणी कोकां चापि महानदीम्।।२९ पक्तिमतीमनङ्गां च तथैव वृषसांत्वयाम् । लोहित्यां करतोयां च तथैव वृषर्कोत्वयाम् ॥ ३० कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् । मन्दाकिनी सुपुण्यां चे सर्वा गङ्गां च सत्तमाः३१ विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः । तथा नद्यः स्वप्रकाशाः शतशोऽथ सहस्रशः ॥३२ इत्येताः सरितो विप्राः समाग्व्याना यथास्मृति । अत ऊर्व जनपदान्निबोध गदतो मम ॥ ३३ तत्रेम कुरुपाञ्चालाः शाल्वमात्रयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च बौधा मालास्तथैव च ॥ ३४ मत्स्याः कुशट्टाः माँगन्ध्याः कुन्तयः काशिकोशलाः ।दिमत्स्यकरूपाश्चभोजाःसिन्धुपुलिन्दकाः३५ उत्तमाश्च दशार्णाश्च मेकलाश्चोन्कलैः सह । पश्चालाः कोशलाश्चैव नकपृष्ठयुगंधराः॥ ३६ बोधा मद्राः कलिङ्गाश्च काशयोऽपरकाशयः । जठराः कुकुराश्चैव सदशार्णाः सुसत्तमाः ॥ ३७ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मल्लकाः पुण्डा विदर्भा नृपवाहिकाः ॥ ३८ अश्मकाः सोत्तगश्चैव गोपराष्ट्राः कनीयमः । अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ मालवाश्चोपवास्याश्च वक्रावक्रातपाः शकाः। विदेहा मागधाः सद्मा मलजा विजयास्तथा ॥४० अङ्गा वङ्गाः कलिङ्गाश्च यकल्लोमान एव च । मल्लाः सुदणाः प्रहादा महिपाः शशकास्तथा ॥४१ बाहिका वाटधानाच आभीराः कालतायकाः । अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डकाः ॥४२ अटवीशेग्वराश्चैव मेरुभूताश्च सत्तमाः । उपातानुपावृत्ताः सुराष्ट्राः केकयास्तथा ॥ ४३ कुट्टापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः । अन्धाश्च बहवो विप्रा अन्तगिर्यस्तथैव च ॥ ४४ बहिगिर्योऽङ्गमलदा मगधा मॉलवायटीः । सवनगः प्रापया भार्गवाश्च द्विजर्षभाः ॥ ४५ पुण्ड्रा भागोः किराताश्च सुदप्णा भासुरास्तथा । शका निपादा निषधास्तथेवाऽऽनतेनेक्रेता:४६ पूर्णलाः पृतिमत्स्याश्च कुन्तलाः कुशकास्तथा । नीरग्रहाः शूरसेना इजिकाः कल्पकारणाः ॥४७ तिलभागा मसाराश्च मधुमत्ताः ककुन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा४८ अभीसाराः कुद्रुताश्च सारिला वाहिकास्तथा । दर्वी च मालवादवातजामरथोरगाः ॥ ४९ बलरट्टास्तथा विप्राः सुदामानः सुमल्लिकाः । वन्धाकरीकपाश्चैव कुलिन्दा गन्धिकास्तथा ॥५० वानायवा देशाः पार्वरोमाणः कुविन्दवः । काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः॥५१ किराना बवराः सिद्धा वेदहाम्ताम्रलिप्तिकाः। औड़म्लेच्छाः ससरिन्द्राः पावेतीयाश्च सत्तमाः५२ अथापर जनपदा दक्षिणा मुनिपुङ्गवाः । द्रविडाः केरलाः प्राच्या मूपिका बालमूषिकाः॥ ५३ कर्णाटका माहिपका विकन्या मूपिकास्तथा । झल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः ॥५४ कोकुट्टकास्तथा चालाः कोकणा मणिवालवाः । समगाः कनकाश्चैव कुकुराङ्गारमारिषाः ॥ ५५
१ ट. 'न्यां वारणा । २ ख. अ. म् ॥२९॥ मक्ति । ३ ख. ज. 'साह्वया । ज.काह्वया । ५ ख. म.च स्वगंग" । ६ क. गोगन्ता । ७ ख. अ. मालवाघटाः । ८ ट. सत्त्वोत्तराः। ९ क. प्णा मामु। १० ङ. झ. गाः ॥ ४९॥ चत्वरठास्त । ११ढ. वल्वर । १२ ट. दराः । १३ ज. किष्किन्धा । ट. विकत्था । १४ स्व. न. वालकाः । स ।. झ. ढ. वालुका: । स'।