________________
महामुनिश्रीव्यासपणी
[ आदिखण्डेस प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः । संक्षेपो विस्तरश्चैव कर्ता कारयिता तया ॥ १७ पृयिव्यापस्तयाऽऽकाशं वायुस्तेजश्च सत्तमाः । स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १८
इति श्रीमहापुराणे पाद्म आदिखण्डे पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१८१
अथ षष्ठोऽध्यायः ।
ऋषय ऊचु:यदिदं भारतं वर्ष पुण्यं पुण्यविधायकम् । तत्सर्व नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः॥ १
सूत उवाचअत्र ते कीर्तयिष्यामि वर्ष भारतमुत्तमम् । प्रियमित्रस्य देवस्य मनोवैवस्वतस्य च ॥ पृथोश्च प्राज्ञ वैण्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीपस्य मान्धातुर्नहुषस्य च ॥ तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः । सोमस्य चैव राजर्षेदिलीपस्य तथैव च ॥ अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् । सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ततो वर्ष प्रवक्ष्यामि यथाश्रुतमहो द्विजाः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ ७ विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः। तेषां सहस्रशो विप्राः पर्वतास्ते समीपतः॥ ८ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । अन्ये तु ये परिज्ञाता हस्वाहस्वोपजीविनः ॥ . आर्यम्लेच्छाश्च धर्मज्ञास्ते मिश्राः पुरुषा द्विजाः। नी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् १० गोदावरी नर्मदां च बहुदां च महानदीम् । शतटुं चन्द्रभागां च यमुनां च महानदीम् ।। ११ दृषद्वतीं विपाशां च विपाशां स्वच्छवालुकाम् । नदी वेत्रवतीं चैव कृष्णां वेणी च निम्नगाम् ।।१ इरावती वितस्तां च पयोणी देविकामपि । वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुलाकृमिम् ॥ १॥ करीषिणी चित्रवहां त्रिसेनां चैव निम्नगाम् । गोमती धूतपापां च चन्दनां च महानदीम् ॥ १.५ कौशिकी त्रिदिवां हृद्यां नाचितां रोहितारणीम् । रहस्यां शतकुम्भां च शरयूं च द्विजोत्तमाः१५ चर्मण्वती वेत्रवती हस्तिसोमां दिशं तथा । शरावतीं पयोणी च भीमां भीमरथीमपि ॥ १६ कावेरी वालुकां चापि वापी शतमलीमपि । नीवारां महितां चापि सुप्रयोगां तथा नदीम् ।। १७ पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरुमालिनीम् । पूर्वाभिरामा वीरां च भीमां मालावती तथा १८ पलाशिनी पापहरां महेन्द्रां पाटलावतीम् । करीषिणीमसिक्नी च कुशवीरां महानदीम् ।। १० मरुत्वां प्रवरां मेना होरा घृतवतीं तथा । अनाकतीमनुणी च सेव्यां कापी च सत्तमाः ॥ १० सदावीरामधृष्यां च कुशचीरां महानदीम् । रथचित्रां ज्योतिरथा विश्वामित्रां कपिञ्जलाम् ॥ उपेन्द्रां बहुला चैव कुवीरामम्बुवाहिनीम् । वैनन्दी पिञ्जला वेणां तुङ्गवेगां महानदीम् ।। २२ विदिशां कृणवेगां च ताम्रां च कपिलामपि । धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ शिप्रां च पिच्छलां चैव भारद्वाजी च निम्नगाम्। कौर्णिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम् २४
१ क. नृपस्य । २ ख. अ. 'म् । नवव। ३ ड. झ. ट. 'ता दुःखादुःखाप । ४ ड. च. ढ. बाहुदां । ट. बहुदां । ५ च. श. चलुकां । ट. भालुकां। ख. ढ. चुलुकां । ६ ज. तापी । ७ ख. ड. च. झ. ढ. । हेमां ।