Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
पञ्चमोऽध्यायः ]
पद्मपुराणम् ।
१९
'वर्षसहस्राणि तत्राऽऽयुर्द्विजसत्तमाः । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः || १८ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । सुदर्शनो नाम महाअम्बूवृक्षः सनातनः ।। सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ।। २० योजनानां सहस्रं च शतं च द्विजसत्तमाः । तथा माल्यवतः शृङ्गे पूर्वे पूर्वानुगान्तकाः ॥ २१ योजनानां सहस्राणि पञ्चाशन्माल्यवान्द्विजाः । महारजतसंज्ञास्ते जायन्ते तत्र मानवाः ।। २२ ब्रह्मलोभच्युताः सर्वे सर्वे च ब्रह्मवादिनः । तपस्तप्यन्ति ते दिव्यं भवन्ति ह्यूर्ध्वरेतसः ।। २३ रक्षणार्थ तु भूतानि प्रविशन्ति दिवाकरम् । पष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||
२४
इति श्रीमहापुराणे पाद्म आदिखण्डे चतुर्थोऽध्यायः ॥ ४ ॥ आदितः लोकानां समश्यङ्काः - १६३
अथ पनमोऽध्यायः ।
ऋषय ऊचु:
वर्षाणां चैव नामानि पर्वतानां च सत्तम । आचक्ष्व नो यथातत्रं ये च पर्वतवासिनः ||
9
२५
सूत उवाच -
I
६
दक्षिणेन तु तस्य निपस्योत्तरेण तु । वर्ष रमणकं नाम जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसंपन्नाः सर्वेऽतिप्रियदर्शनाः । निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः || दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ दक्षिणेन तु नीलस्य निपधस्योत्तरेण तु । वर्षे हिरण्मयं नाम यत्र हैरण्वती नदी ॥ यत्र चायं महाप्राज्ञाः पक्षिरापतगोत्तमः । यक्षानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ महावास्तत्र जना विमा मुदितमानसाः । एकादश सहस्राणि वर्षाणां ते तपोधनाः ॥ आयुष्मप्रमाणं जीवन्ति शतानि दश पञ्च च । गृङ्गाणि च विचित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।। तत्र स्वयंप्रभा देवी नित्यं वसति शैण्डिनी । उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ।। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् । न तु तत्र सूर्यगतिर्न जीर्यन्ति च मानवाः ॥ चन्द्रमाश्च सनक्षत्री ज्योतिर्भूत इवाssवृतः ॥
७
९
१०
११
१२
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ॥ १३ अयोदश सहस्राणि वर्षाणां ते द्विजोत्तमाः । आयुष्प्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः ॥ १४ क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकामये ।। अष्टचक्रं हि तद्यानं भृतयुक्तं मनोजवम् । अग्निवर्ण महातेजो जाम्बूनदविभूषितम् ॥
१५
१६
}
१ ख . वानगा । २ ख. . शृङ्गिणी । ट. दण्डिनी ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 387