Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२ तृतीयोऽध्यायः]
पथपुराणम् । तमादित्योऽनुपर्येति सततं ज्योतिषां वरः । चन्द्रमाच सनक्षत्रो वायुचैव प्रदक्षिणः ॥ स पर्वतो महामाज्ञा दिव्यपुष्पसमन्वितः । भवनैराकृतः सर्वैर्जाम्बूनदमयैः शुभैः ।। तत्र देवगणा विमा गन्धर्वासुरराक्षसाः । अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः । समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहूहूः । अभिगम्यामरश्रेष्ठ स्तुवन्ति विविधैः स्तवैः॥ ३७ सप्तर्पयो महात्मानः कश्यपश्च प्रजापतिः । तत्र गच्छन्ति भद्रं वः सदा पर्वणि पर्वणि ॥ ३८ तस्यैव मूर्धन्युशना काव्यो दैत्यैर्महीयते । तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः॥ ३९ तस्मात्कुबेरो भगवांश्चतुर्थ भागमभुते । ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ ४० पश्येत्तस्यान्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् । कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् ॥ ४१ तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः । उमासहायो भगवान्रमते भूतभावनः ॥ ४२ कर्णिकारमयीं मालां बिभ्रदापादलम्बिनीम् । त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ ४३ तमुग्रतपसः सिद्धाः मुव्रताः सत्यवादिनः । पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ ४४ तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः। विश्वरूपात्परिमिता भीमनिर्यातनिःस्वना ॥ ४५ पुण्यापुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा । प्लवन्तीव प्रवेगेण हदे चन्द्रमसः शुभे ॥ ४६ तया ह्युत्पादितः पुण्यः स हृदः सागरोपमः । तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ ४७ शतं वर्षसहस्राणि शिरसैव पिनाकधृक् । मेरोस्तु पश्चिमे पार्वे केतुमालो द्विजोत्तमाः॥ ४८ जम्बूखण्डे तु तत्रैव महाजनपदो द्विजाः । आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः ॥ ४९ सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसां समाः। अनामया वीतशोका नित्यं मुदितमानसाः॥ ५० जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः। गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः॥ संवृतोऽप्सरसां संधैर्मोदते गुह्यकाधिपः । गन्धमादनपार्वे तु पुरे दिव्योपपादुकाः॥ ५२ एकादशसहस्राणि वर्षाणां परमायुषः । तत्र कृष्णा नरा विपास्तेजोयुक्ता महाबलाः॥ स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः । नीलोत्पलधरं श्वेतं श्वेताद्धरण्यकं वरम् ॥ वर्षमैरावतं विमा नानाजनपदावृतम् । धनुषी ते महाभागा देवर्षेर्दक्षिणोत्तरे ॥ ५५ इलावृत्तं मध्यगं तु पश्च वर्षाणि चैव हि । उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ॥ ५६ आयुष्पमाणमारोग्यं धर्मतः कामतोऽर्थतः । समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः॥ ५७ एवमेषा महाभागाः पर्वतैः पृथिवी चिता । हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः॥ ५८ क्षेत्रे वैश्रवणो देवो गुह्यकैः सह मोदते । अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ॥ ५९ हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः। तस्य पार्थे महदिव्यं शुभ्रं काञ्चनवालुकम् ॥ ६० रम्यं विष्णुसरो नाम यत्र राजा भगीरथः। दृष्ट्वा भागीरथी गङ्गामुवास बहुलाः समाः॥ ६१ यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः॥ ६२ स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः । उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः॥ ६३ नरनारायणो ब्रह्मा मनुः स्थाणुश्च पञ्चमः । तत्र दिव्या त्रिपथगा प्रथम तु प्रतिष्ठिता॥ ६४ ब्रह्मलोकादपाक्रान्ता सप्तधा प्रतिपद्यते । वटोदका सा नलिनी पावनी च सरस्वती ॥ ६५
१च. ट. चयः । २ क. कृताद्योतिस्त्रि । ३ ख. अ. गाद्देव । ४ ख. म. तत्र । ट. यत्र । ५ ट. 'ते। स्वलोकगा चन।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 387