Book Title: Padmapurana Part 01 Author(s): Mahadev Chimnaji Apte Publisher: Anand Ashram View full book textPage 8
________________ पद्मपुराणान्तर्गताध्यायानां विषयानुक्रमः । कुञ्जलस्य तृतीयपुत्रं प्रति दृष्टापूर्वनिवेदनप्रश्नः, स्व- हुण्डदैत्यवधप्रयाणसमय इन्द्रप्रेरणया मातलिसमानीते मांसभक्षयित्रोः स्त्रीपुरुषयोश्चरित्रनिरूपणम् ... ९३ न्द्ररथारोहणम् , सर्वदेवैस्तं प्रति स्वशस्त्रास्त्रसमर्पणम् ११० पूर्वकर्मविपाकवैचित्र्यवर्णनम्, सुबाहचरितारम्भः ९१ प्रयाणसमये नगरवासिजनकृतोत्साहवर्णनम् ... ... १११ स्वर्गादिलोकानां गुणदोषवर्णनम् ... ... ... ९५ मार्गेऽशोकमुन्दर्या नहुषावलोकनम् ... ... ... ११२ स्वर्गनरकगामिना नराणां पुण्यपापकर्मनिरूपणम् ... ९६ अशोकसुन्दरीरम्भासंवादः, रम्भाद्वाराऽशोकसुन्दर्या सुबाहुगृहे वामदेवागमनम् , अन्नदानमाहात्म्यवर्णनम् ९७, नहुषं प्रति संदेशकथनम् ... ... ... ... ११३ वासुदेवाभिधस्तोत्रवर्णनम् ... ... ... ... ९८ नहुषस्याशोकसुन्दरी प्रति गम्भया पुनः संदेशकथनम् . भार्यासहितस्य सुबाहोर्वासुदेवाभिधस्तोत्रश्रवणान्मुक्तिः ९९ हुण्डसैन्यस्य युद्धोपक्रमः ... ... ... ... ११४ वेनस्य विष्णु प्रति कुअलशुकपूर्वचरितवर्णनप्रश्न: ... १०. हुण्डनहुषयुद्धवर्णनम् , हुण्डवधः ... ... ... :१७ कुञ्जलस्य चतुर्थपुत्रं प्रत्यदृष्टपूर्वनिवेदनप्रश्नः, कैलास- अशोकमुन्दरीमहितस्य नहुषस्य गृहागमनम् . पुत्राव वर्णनम् , कपिझलेन स्वपित्रे दृष्टापूर्वनिवेदनम् ... १०१ लोकनान्नहुषमातापित्रोरानन्दवर्णनम् ... ... ११६ पार्वतीशिवयोः क्रीडार्थं वनगमनम् , कल्पद्रुमवर्णनम् . नहपेण मातापितृभ्यां स्वस्याशोकमुन्दा हुण्डस्य च कल्पवृक्षाधोभागे कन्याजन्म, तस्याः पार्वतीशिव यविरप्रदानम् ... ... ... ... ... .. तान्तानवदनम नहुषचरितसमाप्तिः ... ११. अशोकसन्दर्याश्चरित्रवर्णनम् , अशोकसुन्दरीहुण्डदैत्यम- कामोदाव्यानारम्भः, विहुण्डस्य तपोद्वारा मा वादः, नहुषचरितम् दत्तात्रेयवरप्रदानादायोः ___ याप्रमादनम , विहुण्डशुक्रसवादः ... ... ... ११८ पुत्रप्राप्तिः... ... ... ... ... ... १०३ कुझलकपिझलमंवाद कामोदाचरित्रम, कामोदाहामाआयुपत्न्या रात्री स्वप्नावलोकनम् ... ... ... १०४ पापोत्पत्तिकारणम , कामोदाजन्मचरितकथनम , ११९ नहुषजन्म, हुण्डेन नहुषापहरणम्, नहपवालनाशार्थ कामांदानारदसंवादः, नारदेन स्वप्नकारणनिवेदनम् .... १२. हुण्डाज्ञापितेन सूदेन सैरन्ध्रीद्वारा वमिष्ठाश्रमे न ईश्वरस्यावतारग्रहणकारणनिरूपणम , देव्या विहुण्डवध. हुषत्यागः, नहुषस्योपरि वसिपप्रनादः ... ... १०७ निरूपणम ... ... ... ... ... नढुषमातृकृतपुत्रशोकवर्णनम् ... ... ... ... १०६ ... १२१ आयुगज्ञो गृहे नारदागमनम् . पुत्र कुशलवार्तानिवेदनम् १०७ कुमलगुकेन यवनाय स्ववृत्तान्तनिरूपणम ... ... १२२ वसिष्टाज्ञया नहुषम्य वनगमनम् , मिष्टन नहष प्रति कुनलम्य काग्योनिप्राप्तिकारण नवेदनम , गुरुतीर्थमा तस्य बाल्यावस्थाचरितवर्णनम् ... ... ... १०८ हाम्यवर्णनम , वेनविष्णसंवादसमाप्तिः ... १२३ हुण्डवधार्थ नहुषस्यारण्यगमनम् , अशोकसन्दर्या गन्ध- पृथुवेनमवादः, पृथवे ब्रह्मणो वरप्रदानम् ... ... १२४ र्वमुखेन पतिप्राप्तिसुवार्ताश्रवणम् ... ... ... १०९ पृथुचरितसमाप्तिः, भूमिखण्डश्रवणफलम् ... ... १२५ इत्याद्यखण्डद्वयाध्यायान्तर्गतविषयानु क्रमः समाप्तः।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 387