Book Title: Niyamsara
Author(s): Kundkundacharya, Uggar Sain
Publisher: ZZZ Unknown

Previous | Next

Page 70
________________ NIYAMSARA. CHAPTER VIII. EXPIATION (PRĀYASHCHITTA). वदसमिदिसीलसंजमपरिणामो करणिग्गहो भावो । सो हवदि पायश्चित्तं प्रणवरयं चैव कायव्वो ॥ ११३ ॥ व्रतसमितशील संयमपरिणामः करणनिग्रहो भावः । स भवति प्रायश्चित्तं अनवरतं चैव कर्तव्यः ॥ ११३ ॥ 53 113. Thought-activity of observing (five) vows, (five kinds of) carefulness, character and self-control ; or attentiveness to the restraint of senses, is expiation (Prásyashchitta). It should be practised constantly. कोहादिसगव्भावखयपहुदीभावणाए णिग्गहणं । पायच्छित्तं भणिदं शियगुणचिंता य शिच्छयदो ॥ ११४ ॥ क्रोधादिस्वकीय भावक्षयप्रभृति भावनायां निर्ग्रहणम् । प्रायश्चित्तं भणितं निजगुणचिन्ता च निश्चयतः ॥ ११४ ॥ 114. Being engaged in the contemplation of destroy - ing (or subsiding), etc., one's own (impure) thought-activities, anger, etc., as well as, meditation upon the attributes of one's own soul, is said to be expiation from the real point of view. कोहं खमया माणं समवेज्जवेण मायं च । संतोसेण य लोहं जयदि खुए चहुविहकसाए ॥ ११५ ॥ क्रोधं क्षमया मानं स्वमार्दवेन आर्जवेन मायां च । सन्तोषेण च लोभं जयति खलु चतुर्विधकषायाणाम् ।।११५ ।। 115. (A saint) verily, conquers the four kinds of pas_sions (thus), anger with forgiveness, pride with self-humility, deceit with straightforwardness, and greed with con Jain Education International tentment.. उasi जो बोहो गाणं तस्सेव अप्पणो चित्तं । जो धरइ मुणी णिचं पायच्छित्तं हवे तस्स ॥ ११६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96