Book Title: Niyamsara
Author(s): Kundkundacharya, Uggar Sain
Publisher: ZZZ Unknown

Previous | Next

Page 92
________________ NIYAMSARA. 76 विद्यते केवलज्ञानं केवलसौख्यं च केवलं वीर्यम् । केवलहष्टिरमूर्तत्वमस्तित्वं सप्रदेशत्वम् ॥ १८१ ॥ 181. (In the state of Nirvana) are found Perfect Knowledge, Perfect Bliss, Perfect Power, Perfect Perception, immateriality, Isness. (Astitva), spatialty (Pradeshatva) and formlessness (Amúrtatva). णिव्वाणमेव सिद्धा सिद्धा णिव्वाणमिदि समुदिहा। कम्मविमुको अप्पा गच्छइ लोयग्गपजंतं ॥ १८२॥ निर्वाणमेव सिद्धा सिद्धा निर्वाणमिति समुद्दिष्टाः। कर्मविमुक्त प्रात्मा गच्छति लोकाग्रपर्यन्तम् ।। १८२ ॥ 182. Nirvana means the Siddha (the Liberated), and the Siddha means Nirvana ; such has been said (by the Conquerors). A soul, liberated from karmas, goes up to the topmost of the Universe. जीवाण पुग्गलाणं गमणं जाणेहि जाव धम्मत्थी । धम्मत्थिकायभावे तत्तो परदो ण गच्छंति ॥ १८३॥ जीवानां पुद्गलानां गमनं जानीहि यावद्धर्मास्तिकः । धास्तिकायाभावे तस्मात्परतो न गच्छन्ति ॥ १८३ ॥ 183. Movements of souls and matter should be known as co-extensive with the medium of motion (Dharmástikáya). They can not go further, because there is no medium of motion. णियमं णियमस्स फलं णिदिडं पवयणस्स भत्तीए। पुव्वावरविरोधो जदि अबणीय पूरयंतु समयग्गा ॥१८४॥ नियमो नियमस्य फलं निर्दिष्टं प्रवचनस्य भक्तया । पूर्वापरविरोधो यद्यपनीय पूरयंतु समयज्ञाः ॥ १८४ ॥ 184. Niyama (the path of Liberation) and the fruit of that Niyama (i.e., supreme Liberation) have been described Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96