Book Title: Niyamsara
Author(s): Kundkundacharya, Uggar Sain
Publisher: ZZZ Unknown

Previous | Next

Page 91
________________ THE SACRED BOOKS OF THE JAINAS. 177. (A perfect soul is really ) free from obstructions, independent of the senses, unparallelled, liberated from meritorious and demeritorious karmas. (Again it is) free trom rebirths and is eternal, non-transient and independent. 74 वि दुःखं वि सुक्खं वि पीडा खेवविज्जदे बाहा । वि मरणं वि जगणं तत्थेव य होई गिव्वाणं ॥ १७८ ॥ न च दुःखं न च सौख्यं न च पीडा नैव विद्यते बाधा । न च मरणं न च जननं तत्रैव च भवति निर्वाणम् ॥ १७८ ॥ 178. Where there is neither pain, nor pleasure, nor annoyance, nor any obstruction, nor death nor birth, there only is Nirvána (Liberation). शिव इंदिय उवसग्गा शिव मोहो विहियो ग शिद्दाय । य तिराहा व छुहा तत्थेव हवदि णिव्वाणं ॥ १७६ ॥ नापि इन्द्रियाः उपसर्गाः नापि मोहो विस्मयो न निद्रा च । न च तृष्णा नैव क्षुधा तत्रैव भवति निर्वाणं ॥ १७६ ॥ 179. Where there are neither senses, nor is there any calamity, nor delusion, nor astonishment, nor sleep, nor desire, nor hunger; there only is Nirvana. वि कम्मं गोकम्मं वि चिंता व अट्टरुद्दाणि । वि धम्मसुक्काणे तत्थेव य होइ शिव्वाणं ॥ १८० ॥ नापि कर्म नोकर्म नापि चिन्ता नैवार्तराद्रे । नापि धर्मशुक्लध्याने तत्रैव च भवति निर्वाणं ॥ १८० ॥ 180. Where there are neither any karmas, nor quasikarmas, nor is there any anxiety, nor painful or wicked concentration, nor righteous or pure concentration, there only is Nirvána. विजदि केवलणाणं केवलसोक्खं च केवलं विरियं । केवलदिट्टि अमुत्तं अत्थितं सप्पदेसत्तं ॥ १८१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96