Book Title: Niyamsara
Author(s): Kundkundacharya, Uggar Sain
Publisher: ZZZ Unknown

Previous | Next

Page 88
________________ NIYAM ASARA. पुव्वुत्तसयलदव्वं णाणागुणपज्जएण संजुत्तम् । जो ण य पेच्छइ सम्म परोक्खदिही हवे तस्स ॥ १६७॥ पूर्वोक्तसकलद्रव्यं नानागुणपर्यायेण संयुक्तम् । यो न च पश्यति सम्यक् परोक्षदृष्टिर्भवेत्तस्य ॥ १६७॥ 167. He who does not conate all the aforesaid substances together with their various attributes and modifications simultaneously; (is said) to have indirect conation. लोयालोयं जाणइ अप्पाणं णैव केवली भगवं । जइ कोइ भणइ एवं तस्स य किल दूसणं होदि ॥१६८॥ लोकालोको जानात्यात्मानं नैव केवली भगवान् । यदि कोऽपि भणति एवं तस्य च किल दूषणं भवति ॥१६८॥ 168. (From the practical point of view) an omniscient Lord knows the Universe and the Non-universe; but not the soul. If any one argues like that, what blame can be laid upon him ? णाणं जीवसरूवं तम्हा जाणेइ अप्पगं अप्पा। अप्पाणं णवि जाणदि अप्पादो होदि विदिरित्तं ॥१६६॥ ज्ञानं जीवस्वरूपं तस्माजानात्यात्मकं प्रात्मा। मात्मानं नापि जानात्यात्मनो भवति व्यतिरिक्तम् ॥१६६॥ 169. Knowing is the innate nature of a soul; therefore a soul (always) knows the self. (If knowledge) does not know the soul; (then it means) that (knowledge) is separate from the soul. अप्पाणं विणु णाणं णाणं विणु अप्पगो ण संदेहो। तम्हा सपरपयासंणाणं तह दसणं होदि ॥ १७०॥ मात्मानं विद्धि ज्ञानं ज्ञानं विद्ध्यात्मको न संदेहः । तस्मात्स्वपरप्रकाशं ज्ञानं तथा दर्शनं भवति ॥ १७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96