Book Title: Niyamsara
Author(s): Kundkundacharya, Uggar Sain
Publisher: ZZZ Unknown

Previous | Next

Page 81
________________ 64 THE SACRED BOOKS OF THE JAINAS. परिचत्ता परभावं अप्पाणं झादि णिम्मलसहावं । अप्पवसो सो होदि हुतस्त दुकम्मभणन्ति आवासं॥१४६॥ परित्यक्त्वा परभावं आत्मानं ध्यायति निर्मलस्वभावम् । अात्मवशःस भवति खलु तस्य तु कर्म भणन्त्यावश्यम् ॥ १४६ ॥ 146. He, who having given up foreign thought activities realises his soul as full of pure attributes, depends upon himself alone. His action only is said to be Independent Action. आवासं जइ इच्छसि अप्पसहावेसु कुणदि थिरभावं । तेण दु सामण्णगुणं संपुगणं होदि जीवस्य ॥ १४७ ॥ आवश्यकं यदीच्छसि आत्मस्वभावेषु करोषि स्थिरभावम् । तेन तु सामायिकगुणं सम्पूर्ण भवति जीवस्य ॥ १४७ ॥ 147. If you want independence, fix your steadfast thought-activities in (the realisation of) your own soul's nature; it is only through this, that the quality of equanimity (Sámáyika) can be fully developed in a soul. आवासएण हीणो पन्भट्ठो होदि चरणदो समणो। पुव्वुत्तकमेण पुणो तम्हा आवासयं कुज्जा ॥ १४८ ॥ आवश्यकेन हीनः प्रभ्रष्टो भवति चरणतः श्रमणः । पूर्वोक्तक्रमेण पुनः तस्मादावश्यकं कुर्यात् ॥ १४८॥ 148. A saint, who is devoid of independence, falls off the Right conduct. Therefore, should one pursue independence in proper order as said before. आवासएण जुत्तो समणो सो होदि अंतरंगप्पा। आवासयपरिहीणो समणो सो होदि बहिरप्पा ॥ १४६ ॥ आवश्यकेन युक्तः श्रमणः स भवत्यन्तरंगात्मा । भावश्यकपरिहीणः श्रमणः स भवति बहिरात्मा ॥ १४६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96