________________
स्याद्वाद्यभयदसार्वाः, सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधद - पुरुषोत्तमवीतरागाप्ताः॥. १ अर्हन् (त्)
१४ जिनेश्वरः २ जिनः।
१५ स्याद्वादी (इन्) ३ पारगतः
१६ अभयदः ४ त्रिकालवित् १७ सार्वः, ५ क्षीणाष्टकर्मा (मन्) १८ सर्वज्ञः ६ परमेष्ठी (इन्) १९ सर्वदर्शी (इन्) ७ अधीश्वरः
२० केवली (इन्) ८ शम्भुः
२१ देवाधिदेवः ९ स्वयम्भूः
२२ बोधदः १० भगवान् (वत्) २३ पुरुषोत्तमः ११ जगत्प्रभुः
२४ वीतरागः १२ तीर्थङ्करः
२५ आप्तः १३ तीर्थकरः
આ ૨૫ શબ્દોનો અર્થ જિનેશ્વર ભગવાન્ એવો થાય છે. અહિં બધા શબ્દો પર્યાયવાચક છે.
કેટલાએક કોષો અનેકાર્થ હોય છે. તેમાં એક શબ્દના જેટલા અર્થ થતા હોય ते सर्वअर्थो माया होय छे. रेवा - अनेकार्थसङ्गहः, मेदिनी, विश्व पोरे.
કેટલાએક કોષો અકારાદિ અનુક્રમવાળા હોય છે. તેમાં અકારાદિ ક્રમે શબ્દો गोडप्या होय छे. पछी तेनो मर्थ आपवाभा आयो छ. म - वाचस्पति, शब्दचिन्तामणि, शब्दस्तोममहानिधि, अभिधानराजेंद्र वगैरे. या डोषनी पति Dictionary (डाक्षनेरी) २वी होय छे. हातभा मावा औषनो 6पयोग विशेष કરવામાં આવે છે. એ રીતે કોષથી શબ્દના અર્થનું જ્ઞાન થાય છે.
४. आसपाय - वास्तवि रीत रागद्वेषयोरात्यन्तिकक्षयः आप्तिः,