Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत् ॥ भिन्नपर्याययोर्न स्यात् स कुम्भपट्योरपि ॥ १६ ॥
एकपर्यायाभिधेयमपि वस्तु य मन्यते ॥ कार्यं स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम्
यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् ॥
तदा पटेsपि न घटव्यपदेशः किमिष्यते
यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा ॥
अथैवंभूतसमभिरूढ्योः शब्द एव चेत् ॥
एकैकः स्याच्छतं भेदस्ततः सप्तशतान्यमी ॥ १९ ॥
अन्तर्भावस्तदा पञ्च नयपज्वशतीभिदः
द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ॥
आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः
सर्वे नया अपि विरोधभृतो मिथस्ते ।
सम्भूय साधुसमयं भगवन् ! भजन्ते ॥
भूपा इव प्रतिभटा भुवि सार्वभौम -
पादाम्बुजं प्रधनयुक्तिपराजिता द्राक्
इत्थं नयार्थकवचः कुसुमैर्जिनेन्दु
वीरोऽर्चितः सविनयं विनयाभिधेन ॥
श्रीद्वीपबन्दरवरे विजयादिदेव -
सूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै इति नयकर्णिका
ܗܫܫܫܫܫܫܫܫܫܫ
॥ १७॥
CICI
॥ १८ ॥
॥२०॥
॥२१॥
॥२२॥
॥ २३॥
K

Page Navigation
1 ... 53 54 55 56