Book Title: Naywad Ane Yukti Prakash
Author(s): Padmasagar Gani, Hemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 55
________________ यदि पर्यायभेदेऽपि न भेदो वस्तुनो भवेत् ॥ भिन्नपर्याययोर्न स्यात् स कुम्भपट्योरपि ॥ १६ ॥ एकपर्यायाभिधेयमपि वस्तु य मन्यते ॥ कार्यं स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् ॥ तदा पटेsपि न घटव्यपदेशः किमिष्यते यथोत्तरविशुद्धाः स्युर्नयाः सप्ताप्यमी तथा ॥ अथैवंभूतसमभिरूढ्योः शब्द एव चेत् ॥ एकैकः स्याच्छतं भेदस्ततः सप्तशतान्यमी ॥ १९ ॥ अन्तर्भावस्तदा पञ्च नयपज्वशतीभिदः द्रव्यास्तिकपर्यायास्तिकयोरन्तर्भवन्त्यमी ॥ आदावादिचतुष्टयमन्त्ये चान्त्यास्त्रयस्ततः सर्वे नया अपि विरोधभृतो मिथस्ते । सम्भूय साधुसमयं भगवन् ! भजन्ते ॥ भूपा इव प्रतिभटा भुवि सार्वभौम - पादाम्बुजं प्रधनयुक्तिपराजिता द्राक् इत्थं नयार्थकवचः कुसुमैर्जिनेन्दु वीरोऽर्चितः सविनयं विनयाभिधेन ॥ श्रीद्वीपबन्दरवरे विजयादिदेव - सूरीशितुर्विजयसिंहगुरोश्च तुष्ट्यै इति नयकर्णिका ܗܫܫܫܫܫܫܫܫܫܫ ॥ १७॥ CICI ॥ १८ ॥ ॥२०॥ ॥२१॥ ॥२२॥ ॥ २३॥ K

Loading...

Page Navigation
1 ... 53 54 55 56