Book Title: Nayvimarsh Dwatrinshika
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 2
________________ 5 श्रीनेमि-लावण्य-दक्ष-सुशीलग्रन्थमाला रत्न ६२वां 卐 नेगमादिसप्तनयानां संक्षिप्तस्वरूपशिका . नयविमा-हालिशिका SE i/IAMwar [व्याख्या-पद्यानुवाद-भावानुवाद सरलार्थ युक्ता] ___ * विरचिता * शासनसम्राट्-सूरिचक्रचक्रवत्ति-तपागच्छाधिपति-महाप्रभावशालि-परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां पट्टालंकार-साहित्यसम्राटव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-परमपूज्याचार्यप्रवर श्रीमद्विजयलादण्यसूरीश्वराणां पट्टधरधर्मप्रभावक-शास्त्रविशारद - कविदिवाकर - व्याकरणरत्नपरमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां पट्टधर - शास्त्रविशारद - साहित्यरत्न - कविभूषणपूज्यपादाचार्यदेव श्रीमद्विजयसुशीलसूरिः જય નેખિ -શાન શાસ_ અવન નિ શાળા છે श्री विश्य स्थान: N6GBANI, AM 151, महावा. विद्वान् व्याख्याता पूज्यमुनि श्रीजिनोत्तमविजयः प्रकाशकम् आचार्य श्रीसुशीलसूरि जैन ज्ञानमन्दिरम् __ शान्तिनगर, सिरोही (राजस्थान)

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 110