Book Title: Nayrahasya Prakaranam Pramodadi Vrutti Author(s): Yashovijay, Lavanyasuri Publisher: Jain Granth Prakashak Sabha View full book textPage 6
________________ सविवरणस्य नयरहस्यप्रकरणस्य विषयानुक्रमणिका भाः विषयाः पत्रपङ्क्तिः । भङ्काः विषयाः पत्रपङ्क्तिः १, मङ्गलाचरणे श्रीवीरस्य १,८ व्याख्यायाः सत्प्रमोदाय शानाधतिशयचतुष्टयवतो प्रतिज्ञा। मालार्थमभिमुखीकरणम् । ७, मङ्गलस्यानुमानेन स. २,१० २, श्रीवीरमुखनिर्गतस्था- १,१२ माप्तिफलकत्वं प्राचीननेयाद्वादवाण्या नीतिपूर्णत्वादिगुः यिकमतावलम्बनेन प्रसाध्य णवत्त्वेन स्तुतिः । तत्र विघ्नध्वंसद्वारकत्वं च ३, विशिष्टग्रन्थकर्तृत्वाय- १,१६ व्यवस्थाप्य व्यतिरेकव्यभितिशयवतां श्रीहेमचन्द्रसरि चाराघुद्धरणम् । प्रभृतीनामेतद्ग्रन्थसमृद्धये ८, नव्यनैयायिकमतावलम्ब-३,५ सहायकत्वेन स्मरणम् । नेन मङ्गलस्य विघ्नध्वंसफल४, माननीतिनिक्षेपादिप्ररूपकान कत्वव्यवस्थापनं समाप्ति ल्पग्रन्थप्रणेतृणां शब्दशास्त्र प्रत्यन्यथासिद्धत्वव्यवस्था पनं च। विधातृणां सिद्धान्तपारङ्ग ९, तत्र स्वतःसिद्धविघ्न- ३,१२ तानां गुरुवराणां श्रीविजय विरहपुरुषकर्तृकमङ्गलेन वि. नेमिसूरीश्वराणां विनौघवि नध्वंसस्याजननेऽपि न तद्वोच्छेदाय स्मरणम् । धकवेदाप्रामाण्यमिति व्यव५, वाचकप्रवरश्रीयशो- २,३ स्थापितम् । विजयमनीषादण्डमथितसि- १०, विघ्नशङ्कया स्वतःसिद्ध. ४,७ द्धान्ताम्बुध्याविर्भूतनयरहस्य विघ्नविरहवताऽपि मङ्गलाच. सम्पृक्तमतिटीकाकर्तृकृतेरम- रणमुपपादितम् । लमतीनां हास्यानास्पदत्वा- | ११, विघ्नध्वंसविशेषे मङ्ग- ४,११ शंसनम् । लस्य कारणत्वं कार्यतावच्छे६ लावण्यसूर्यभिख्यस्वकर्तृ-२,७ दकविशेषनिर्वचनेन निष्ट• कसूलार्थपोषतत्परनयरहस्य- । ङ्कितं दृष्टान्तावष्टम्मेन ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 242