Book Title: Navsadbhava Padartha Nirnay
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
(१५) ॥ अथ श्रीअभयदेव सूरिकृतावृत्ति ॥
नवसद्भावे त्यादि । तदावेन परमार्थेना नुपचारेणे त्यर्थः पदार्थाः वस्तुनि सद्भाव पदार्थाः स्तद्यथा जीवाः सुख दुःख ज्ञानोपयोग लक्षणा, अजीवा स्तद्विपरीताः पुण्यं शुभ प्रकृतिरूपं कर्म, पापं तद्विपरीतं, कमैव श्राश्रूयते गृह्यते नेनेत्याश्रवः शुभाशुभ कमोदान हेतु रितिभावः, संवर श्राव निरोधो गुप्तयादिभि, निरजरा विपाका तपसोवा कर्मणां देशतः क्षपणा, बंध प्राश्रवै रात्तस्य कमण अात्मना संयोगो, मोक्षः कृत्स्नकर्मक्षया दात्मनः स्वात्मन्यवस्थानमिति; ननु जीवाजीव व्यतिरिक्तः पुण्यादयो न संति तथा युज्य मानत्वा तथाहि पुण्य पापे कर्मणी बन्धोपि तदात्मकएव कर्मच पुद्गल परिणामः पुदगलाश्चाजीवा इति श्राश्रवस्तु मिथ्या दर्शनादिरूपः परिणामो जीवस्य सचात्मानं पुद्गलांश्च विरहय्य कोन्यः संवरोप्याश्रव निरोध लक्षणो देशसर्वभेद श्रात्मनः परिणामो निवृत्तिरूपो निरजरातु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्य मापादपति स्वशक्तया

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214