Book Title: Nandi Sutram
Author(s): Atmaramji Maharaj
Publisher: Acharya Shree Atmaram Jain Bodh Prakashan

View full book text
Previous | Next

Page 467
________________ 20 ३२६ नन्दीसूत्रम् गगमणाई, सुहपरंपराअो, सुकुलपच्चायाईयो, पुणबोहिलाभा, अंतकिरिआनो प्राघविज्जति । विवागसुयस्स णं परित्ता वायणा, संखिज्जा अणुयोगदारा, संखेजा वेढा, संखज्जा सिलोगा, संखेज्जाओ निज्जुत्तीरो, सखिज्जाम्रो संगहणीप्रो, संखिज्जारो पडिवत्तीयो। से णं अंगट्टयाए इक्कारसमे अंगे, दो सुअक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं संमुद्देसणकाला, सखिज्जाइं पयसहसाइं पयग्गेणं, संखेज्जाअक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकड-निबद्ध-निकाइया जिणपण्णत्ता भावा आपविज्जति, पन्नविज्जंति, परूविज्जंति, दसिज्जंति, निदंसिज्जंति, उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विन्नाया, एवं चरण-करण परूवणा आघविज्जइ, से तं विवागसुयं ॥सूत्र ५६॥ छाया-अथ के ते सुखविपाकाः ? सुखविपाकेषु सुखविपाकानां नगराणि, उद्यानानि ' वनखण्डानि, चैत्यानि, समवसरणानि, राजानः, मातापितरः, धर्माचार्याः, धर्मकथाः, ऐहलौकिक-पारलौकिका ऋद्धिविशेषाः, भोगपरित्यागाः प्रत्रज्याः, पर्यायाः, श्रुतपरिग्रहाः, तपउपधानानि, संलेखनाः, भक्तप्रत्याख्यानानि, पादपोपगमनानि, देवलोकगमनानि, सुखपरम्पराः, सुकुलप्रत्यावृत्तयः, पुनर्बोधिलाभाः, अन्तक्रियाः आख्यायन्ते । विपाकश्रुतस्य परीता वाचनाः, संख्येयान्यनुयोगद्वाराणि, संख्येया वेढाः, संख्ययाः श्लोकाः, संख्येया नियुक्तयः संख्येयाः, संग्रहण्यः, संख्येयाः प्रतिपत्तयः । ___ तदङ्गार्थतया एकादशममङ्गम्, द्वौ श्रुतस्कन्धौ, विंशतिरध्ययनानि, विंशतिरुद्देशनकालाः, विंशतिः समुद्देशनकालाः संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ता गमाः. अनंता: पर्यवाः परीतास्त्रसा:. अनन्ताः स्थावराः, शाश्वत-कत-निबद्ध-निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दय॑न्ते, निदर्श्यन्ते, उपदर्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरण-करणप्ररूपणाऽऽख्यायते, तदेतद् विपाकश्रुतम् ।।सूत्र ५६॥ भावार्थ-वह सुखविपाकश्रुत किस प्रकार है ? शिष्य ने पूछा । आचार्य उत्तर में कहने लगे-सुखविपाक श्रुत में सुख विपाकों के सुखरूप फल को । भोगने वाले पुरुषों के नगर, उद्यान, वनखण्ड-व्यन्तरायतन, समवसरण, राजा, माता-पिता, SAD

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522