Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ भीनलायनस्य विषयानुक्रमणिका। // B IIIIIIII-IIIFI FIFIFIKE 66 नलस्य उत्कर्षः कलिं ज्वालयति / ... ... 76 67 छिद्रं लब्ध्वा कलेरङ्गप्रवेशः नलस्य द्यूतक्रीडा च / 68 यूतार्थ दमयन्त्याः शोचः / ... .... ... 78 69 चूतदोषाणि ... ... ... ... 79 70 वाग्द्यूतस्य दोषाणि ... ... ... 80 71 कलेः छिद्रप्रवेशात् प्रतिशाभ्रष्टो नलः / ... 72 दमयन्त्याः कुबरस्य द्यूतावरोधनार्थमुपदेशः।... 82 73 दमयन्त्यै केशिन्याः सान्त्वनम् / ... ... 74 दमयन्ती स्वसंततिं पितृगहे प्रेषयति / ... 84-85 . 75 दमयन्ती कोशादीन् रिक्तीकरोति कूबरेण च राज्यादिकं प्राप्तम् ! ... ... ... 76 नलेन सह गन्तुं कूबरं दमयन्ती प्रार्थयति / ... 77 कर्माधीनमेव सर्वम् / ... ... ... 78 दमयन्त्या सह राज्यपरित्यक्तो नलः गंगातटे / 79 विपरीते कर्मणि सर्वं विपरीतमेव / ... ... 80 श्वशुरगृहनिवासाय दमयन्त्याः प्रेरणा। ... 81 दमयन्त्यास्त्यागे नलस्य निश्चयः। :..' 82 पतिविरहे जातशङ्का दमयन्ती। ... 83 भीमजात्यागे विवदमानो नलः / ... 84 दमयन्तीत्यागः। ... ... ... 85 शोकग्रस्तो नलः। ... ... ... 86 कर्कोटकसर्पण कुजीकृतो नलः / ... 87 विकृतसर्परूपं त्यक्त्वा प्रकटीभूतो मनुजः। ... 88 मनजरूपेण पितृव्येन प्रकटीकृतं कुब्जरूपकारणम् 89 नलस्य गजताडनम् / ... ... 90 गजे नलस्य विजयः / ... ... 91 नलत्यागानन्तरं दमयन्त्या दशा / ... 92 दमयन्त्या विरहदशा / ... ... 93 नलंबिरहानन्तरं दमयन्त्या बिलापः। ...... 94 अजगरेण प्रस्ता दमयन्ती। ... 95 अजगरोदरात् किरातेन निष्काशिता दमय म्ती कामेच्छु: किरातश्च / ... ... II - HIII A TRIISTEle IAEII // 8 //

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 398