Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 2
________________ श्रीनलायनस्य। | विषयानुक्रमणि का 4 HILIATIGATIAll Vaa श्रीतो हंसश्च / ... ... . . प्रेषिता दूताः।:... ... ..... ... याविषये नलस्य विभ्रमम, हंसपल्यास | 29 दमयन्त्याः स्वयम्वरे नलनृपस्य प्रयाणम् .... बनार्थ कृता प्रार्थना व्योम्नि जाता दिव्यभारती च / 16 30 दमयन्त्याः स्वयम्वरकाले हिमाद्रौ नारदपुर॥ प्रति नलस्य कथनम् , मुक्तो राजहंसः न्दरयोर्वार्तालापः / ... ... ... कृतं विदर्भनृपस्य वर्णनम् / ... ... 17 31 दमयन्त्याः स्वयम्वरकाले इन्द्रादीनां पृथ्वीनृपेन अपत्यार्थमाराधिताचक्रेश्वरीतस्या / . पीठगमनम् / ... ... ... मिनं वरप्रदानं च दमनकमुनेश्चागमः / ... नकमुनर्गमनम् , दमयन्त्याश्व जन्म / 32 पृथ्वीपीठागतानां इन्द्रादीनां मन्त्रबलेन नलेन 20 ... पन्त्याः स्तम्भिता सेना / ... क्रीडनम्, नल-राजहंसयोर्विवादश्च / ... डिनं प्रति राजहंसस्य गमनम् / 33 दमयन्त्याः स्वयम्वरकाले इन्द्रादीनां नलडिनपुरे आगतो हंसः दमयन्त्यने नलवर्णनं च / 22 समीपे आगमनम् / ... ... विषये दमयन्त्या विभ्रमम् , नलस्य परि 34 दमयन्त्याः स्वयम्बरकाले इन्द्रादीनां नलाय थे प्रार्थितो हंसश्च / ... ... .... 23 दमयन्तीदौत्यर्थ आज्ञा / ... पन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् / 24-27 35 दीत्याय नारदमुनेः प्रेरणा / स्य निलसमीपे गमनम् / ... ... ... 28 / 36 दौत्याय विचारमग्नो नलः / 28 ... -दमयन्त्योविरहाग्निः / 37 नल-भीमयोः समागमः / ... .... डनाधीशेन दमयन्त्याः स्वयम्बरार्थ | 38 दिक्पालकार्यार्थिनः नलस्य कुण्डिनपुरप्रवेशः। ... 41 |AI

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 398