Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 3
________________ FII TING II A TEIN A 39 नलस्य व्याकुलता 53 स्वयम्बरार्थमागता देवा राजानश्च / .... 40 दमयन्त्या देवदूते विभ्रमः / ... ...43-44 54 गोत्रसङ्कीर्तनाथ देवाः शारदां प्रेरयन्ति / ... 41 दमयन्त्याः समीपे देवदृतेन प्रकाशिता लोक 55 स्वयम्बरमण्डपे आगता दमयन्ती / पालानां भावाः / ... ... .. ... 56 शारदा दमयन्त्याः परिचयं कारयति / 42 दमयन्त्याः पृष्ट देवदूतस्य नाम / ... ... 57 विवाहारम्भः / ..... 43 देवदूतेन नलेन उत्साहिता दमयन्ती। ... 58 लग्नमहोत्सवे मधुपर्कादि ग्रहणम् / ... 44 देवदतस्य वचसा खिन्ना दमयन्ती तया च 59 नलस्य लग्नान्तरं स्वदेशगमनं भीमभूपतेश्च प्रतिपादितोत्तरः / ... ... ... ... दमयन्त्या उपदेशः / 45 दमयन्त्या अभ्यर्थना / ... 60 चावार्कमतवर्तिनां केषांश्चित् मनुजानां शक४६ नल एव मे प्रिय इति दमयन्त्या निश्चयः / ... 50 प्रेरितस्य नैगमेषिणः उपदेशः / ... ... 47 त्रिदशकार्यार्थिनो नलस्य दमयन्त्या निश्चये विवादः 51 6. स्वयम्बरार्थ गच्छतः कलेदेवानां मीलनं 28 दमयन्या विलापः ... ... ... वासवस्य व्यावननाय प्रेरणा / ... ... 49 दमयन्त्या विलापसमये आश्वासनाय बाल 62 दमयन्तीमपहरणार्थ कलिर्देवान् प्रेरयति चन्द्रः पक्षी आगतः / ... .... .... 53 देवाश्च तं तीरस्कुर्वन्ति / ... ... ... 50 भीमभूपतिना स्वयम्वरार्थ प्रेषिताः सचिवाः / 54 63 दिवौकसां कलये उपदेशः कलेश्च प्रतिज्ञा / 51 मजलस्तुतिभिः नलस्य प्रबोधकारका तालिकाः / 55 64 सैन्येन सह कलेरागमनम् / .... 52 स्वयम्वरारम्भः / ... ... ... .... 56 | 65 नलराज्ये कले: स्थिरता / ... ... II DIET A TEII

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 398