Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ श्रीनला प्रस्तावना। यनस्य . IFII IIIIII VIIIIIIIIII ६-नलचरितम्-देवविजयगणिरचितपाण्डवचरितान्तर्गतम् , एतच्च अम्बालान्तर्गताऽऽत्मानन्दसभया प्रकाशितम् / ७-नलचरितम्-गुणविजयगणिविरक्ति-गद्यनेमिनाथचरितान्तर्गतम् / इदं च पण्डितवर्येण अमरचन्द्राऽऽत्मजेन अमृतलालेन (ए. एम्. एण्ड कम्पनीतः ) प्रकाशितम् / / ८-दवदंतीचरितम्-सोमप्रभाचार्यविरचितकुमारपालप्रतिबोधान्तर्गतं गायकवाडओरियन्टलसीरीजसंस्थया प्रकाशितम् / दवदंतीचरियं-पत्तनभाण्डागारीयप्राकृतसूचीपत्रे सूचितम् / / दमयन्तीप्रबन्धः ( गद्यरूपः ) जैनग्रन्थावल्यां सूचितः। दमयन्तीप्रबन्धः (पद्यरूपः ) जैनग्रन्थावल्यां सूचितः / दवदन्तीकथा-सोमतिलकसूरिविरचितशीलोपदेशमालावृत्त्यन्तर्गता जामनगरनिवासिना श्रावकपण्डितहंसराजाऽs मज-हीरालालेन जैनभास्करोदयमुद्रणालयात् प्रकटिता। - दवदन्तीकथा-जिनसागरसूरिविरचितायां कर्पूरप्रकरटीकायाम् / सा च भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशिता। दमयन्तीकथा-शुभशीलगणिविरचितभरतेश्वर-बाहुबलिवृत्त्यन्तर्गता राजनगर(अहम्मदावाद)स्थया जैनविद्या - शालया गूर्जरभाषानुवादरूपा प्रकाशिता। उपरितनेभ्यो ग्रन्थेभ्योऽन्यत्रापि हरिवंशपुराणे, पाण्डवपुराणे, नेमिनाथपुराणे, त्रिषष्टिलक्षणपुराणे, नलोपाख्याने, नैषधीयचरिते, - नल-दमयन्तीकथा-चम्प्वां, नलोदयकाव्ये, नलाभ्युदये, नलचरितनाटके, नलानन्दनाटके, नलवर्णनकाव्ये, नलभूमिपालरूपके, नल

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 398