Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ II AIIALFILAMHI AIIASIK कतिपयानि नलविषये चरित्राणि अतिविख्यातस्य पुण्यजन्मनः श्रीमतो नैषधस्य नलभूपतेः प्राचीनतरैरर्वाचीनैर्बहुभिर्गीर्वाणवाण्युपासकैर्भारतीयैः कृतज्ञैः संस्कृतप्राकृतादिभाषासु काव्य-कथा-चम्पू-नाटकादिभिभिन्नभिन्नसंक्षिप्त-विस्तृतरीत्या विरचितानि चरितान्युपलभ्यन्ते / सतीशिरोवतंसाया भीमपुत्र्या दमयन्त्याः पातिव्रत्येन पवित्रीकृतानि सुचरितानि, दोषयुक्तानि द्यूतादिव्यसनानि च जिनोपासकैरितरैश्च कैकैः कोविदः कं के निवन्ध विधाय प्रदर्शितानीति जिज्ञासया गवेषणायां प्रथम जैनविदुषां नलविषये संस्कृतप्राकृतकृतयः प्रदयन्ते१-गायकवाडओरियन्टलसीरीज़संस्थया प्रकाशितं नलविलासनाटकं कलिकालसर्वज्ञ-आचार्यशिरोमणिश्रीमद्हेमचन्द्राऽऽचार्यशिष्यवर्यपण्डितप्रवररामचन्द्रसूरिविरचितम् / / २-भावनगरस्थया जैनधर्मप्रसारकसभया प्रकाशितं त्रिषष्टिशलाकापुरुषचरित्रान्तर्गतम् अष्टमे पर्वणि तृतीयसमें नलचरितं महाराजकुमारपालभूपालप्रतिबोद्धृ-कलिकालंसर्वज्ञ-हेमचन्द्राऽऽचार्यनिर्मितम् / ३-भावनगरस्थयशोविजयजैनग्रन्थमालातः प्रकाशितं प्रस्तुतं नलायनं महाकाव्यम् ( कुबेरपुराण-शुकपुराणापरनामकम् ) महाकविमाणिक्यदेवसूरिनिर्मितम् / * .. ४-नलचरितम्-भावनगरस्थया आत्मानन्दसभया प्रकाशितं प्राकृतगद्यं धर्मसेनगणिविरचितवसुदेवहिण्डीमध्यमखण्डान्तर्गतम् / ५-नलोपाख्यानम्-देवप्रभसूरिविरचिंतपाण्डवचरितान्तर्गतं यशोविजयग्रन्थमालायां प्रकाशितम् / ..

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 398