Book Title: Nalayanam Author(s): Manikyadevsuri Publisher: ZZZ Unknown View full book textPage 6
________________ श्रीनलायनस्य II SIEI 175 विषयानुक्रमणिका। // c // 163 119 दूतमुखात् भीमजायाः स्वयम्वरं ज्ञात्वा | 131 पुनरपि द्यूतक्रीडनम् / ... . 174 चलितः कुब्जः / ... .... ...159-160 132 निजां राजधानी प्राप्तो नलः। .... ' 120 कुब्जरूपात् नलदेहात् निर्गतः कलिः / ... 161 133 पुष्कराय राज्याई ददाति नलः। ... 176 121 कुण्डिनपुरमागतो नलः / 162 134 कल्याणिकमहोत्सवे गतो नलः।। 177 122 कुब्जरूपधारिणे नले विभ्रमः / 135 श्रुतसागरेण दत्ता धर्मदेशना। 178 123 नलपरीक्षा / 164 136 धर्मदेशनान्तरे नलस्य पूर्वभवकथनम्। ... 179-82 120 कुब्जदमयन्त्योर्विवादः / ... 165-167 137 नलस्य भवान्तरप्रेक्षणम्। ... 125 निजरूपं प्राप्तो नलः / ... 168 | 138 नलस्य वैराग्यभावना / 126 नलदमयन्त्योर्विवादः। ... 169 | 139 इन्द्रसेनस्य राज्याभिषेकः। . 127 सभामध्ये नलस्य आगमनम् / 170 | 140 नलस्य दीक्षा, श्रुतशीलादीनां वनवासश्च / ... 128 नलस्य गङ्गातटगमनम्। .... 171 | 141 साध्वीशिरोमणिदमयन्त्याः कालधर्मः / ... 129 पुष्करं प्रति दूतस्य गमनम् / ... 172 142 प्रशस्तिः / 130 क्षेत्रपालदर्शनम् / ... 173 ISI III-III III-IIIIIIIIK II A HISFILAIII C //Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 398