Book Title: Nalayanam Author(s): Manikyadevsuri Publisher: ZZZ Unknown View full book textPage 9
________________ नाजा III-IIIII-III Ille "सं.१३७५ वर्षे माघ शुदि 5 शनौ श्रीओसवालज्ञा०श्रे०....भा. पालू श्रेयसे पु० सिंहेन श्रीपार्श्वनाथबिम्बं प्र० श्रीमाणिक्यसूरिभिः।" अनेन कविनाऽन्येऽपि बहवो ग्रन्था रचितास्तेष्वेको जामनगरनिवासिना श्राद्धरत्नेन हंसराजात्मजेन पण्डितवर्येण हीरालालेन स्वीयमुद्रणालये मुद्रापितस्तस्य नाम खलु यशोधरचरित्रम् / तदवलोकनेनैतद् निर्णीयते यद् अयं ग्रन्थकारः कलिकाल-सर्वज्ञ-विद्वच्छिरोड वतंस-आचार्यश्रीमद्हेमचन्द्राचार्यानन्तरमभवत् / यशोधरचरित्रस्याऽऽदौ मङ्गलार्थमेतच्छन्दः 'करामलकवद्विश्वं कलयन् केवलश्रिया / अचिन्त्यमाहास्यनिधिः सुविधिबोधयेऽस्तु वः॥' इदं नलायनं यशोधरचरित्रनिर्माणकालात् पश्चाद् निर्मितमिति तेनैव कविरत्नेन नलायनस्य प्रत्येकस्कन्धान्तर्वर्त्तिन्या प्रशस्तौ प्रतिपादितम् 'एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमदयशोधरचरित्रकृता कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम रसवीचिमयस्तृतीयः // ' . नलायन-यशोधरचरित्रयोरेककर्तृत्वम् / अस्मिन् विषये प्रमाणरूपा इमे श्लोकाः सन्ति" अराजकमहो विश्वं ही भो निःशरणं जगत् / दुर्बलो बलिभिः कस्माद् हन्यते बालिशैः पशुः // " नलायने नवमे स्कन्धे द्वितीये सर्गे श्लोकः 8 / ___ यशोधरचरित्रे च द्वितीयसँगें श्लोकः 33 / IASHI III-IIIIIIIKPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 398