Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ प्रशस्तिः अस्य नलायनस्य दश स्कन्धाः सन्ति, तेषां प्रत्येकस्कन्धानां समाप्तौ अनेनैव ग्रन्थका स्वप्रशस्तिदर्शिता / यथा एतत् किमप्यनवमं नवमङ्गलाई माणिक्यदेवमुनिना कृतिना• कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धोऽयमुत्तमतमः प्रथमः समाप्तः // प्रथमः स्कन्धः, पञ्चदशः सर्गः, श्लोकः 24, पृष्ठम् 30 / एतत् किमप्यनवमं नवमङ्गलाई, यद् निर्ममे मुनि-मनोहरयोर्विधाता / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम रमणीयरुचिर्द्वितीयः॥ द्वितीयः स्कन्धः, षोडशः सर्गः, श्लोकः 25, पृष्ठम् 54 / एतत् किमप्यनवमं नवमङ्गलाकं, श्रीमद्यशोधरचरित्रकृता कृतं यत् / / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम रसवीचिमयस्तृतीयः // तृतीयः स्कन्धः, नवमः सर्गः, श्लोकः 40, पृष्ठम् 69 / एतत् किमप्यनवमं नवमङ्गलाकं, माणिक्यदेवमुनिना कृतिना कृतं यत् / तस्यार्यकर्णनलिनस्य नलायनस्य, स्कन्धो जगाम चतुराभिमतश्चतुर्थः / / चतुर्थः स्कन्धः, त्रयोदशः सर्गः, श्लोकः 36, पृष्ठम् 101 / RISIAHIII बाबाजाISISEK

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 398