Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ प्रस्तावना। श्रीनलायनस्य // 3 // BIGI IIII-IIII-IIIIFTS " अन्तःपुरं पुरं वापि किं राज्ञां श्वापदैः क्ष(कृ)तम् / विनाऽपराधं तत्तेषां वधमाधाय का गतिः // " . नलायने नवमे स्कन्धे सर्गे द्वितीये श्लोकः 6 / यशोधरचरित्रे च द्वितीयसर्गे श्लोकः 34 / 'नान्दोलिताः कपिकुलैरपि वृक्षशाखाः, दुःखेन वेणुभिरपि क्वणितं निरस्तम् / मुद्रा मुखे विघटिता न विहंगमाना-मङ्गीकृतं न च तृणं हरिणाङ्गनाभिः // ' नलायने पञ्चमे स्कन्धे प्रथम सर्गे श्लोकः 29 / यशोधरचरित्रे च त्रयोदशे सर्गे श्लोकः 78 / उपर्युक्ताः समश्लोकाः यादृशाः प्रमाणरूपा अस्माभिः प्राप्तास्तादृशा एव प्रदर्शिताः / अनेन कविवर्येण अन्येऽपि बहवो अन्था जा निर्मितास्तेषां यानि नामान्यस्माभिः प्राप्तानि तानि चैतानि 1-2 मुनि-मनोहरौ। ३-यशोधरचरित्रम् / ४-अनुभवसारविधिः / ५-पञ्चनाटकम् / ६-नलायनम् / ___ उपरितनेषु प्रन्थेषु अस्माभिर्यशोधरचरित्रं नलायनं चोभौ ग्रन्थावुपलब्धौ मुद्रितौ च / अन्ये ग्रन्थाः कुत्रापि सन्ति न वा एतद्विषये किमपि वक्तुं न शक्यते। किश्च-एतानि नामानि अनेनैव प्रन्थकारेण अस्य नलायनस्य प्रत्येकस्कन्धस्यान्तिमे भागे उल्लिखितानि / IASII AIFIIIIIIIIIIES

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 398