SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। श्रीनलायनस्य // 3 // BIGI IIII-IIII-IIIIFTS " अन्तःपुरं पुरं वापि किं राज्ञां श्वापदैः क्ष(कृ)तम् / विनाऽपराधं तत्तेषां वधमाधाय का गतिः // " . नलायने नवमे स्कन्धे सर्गे द्वितीये श्लोकः 6 / यशोधरचरित्रे च द्वितीयसर्गे श्लोकः 34 / 'नान्दोलिताः कपिकुलैरपि वृक्षशाखाः, दुःखेन वेणुभिरपि क्वणितं निरस्तम् / मुद्रा मुखे विघटिता न विहंगमाना-मङ्गीकृतं न च तृणं हरिणाङ्गनाभिः // ' नलायने पञ्चमे स्कन्धे प्रथम सर्गे श्लोकः 29 / यशोधरचरित्रे च त्रयोदशे सर्गे श्लोकः 78 / उपर्युक्ताः समश्लोकाः यादृशाः प्रमाणरूपा अस्माभिः प्राप्तास्तादृशा एव प्रदर्शिताः / अनेन कविवर्येण अन्येऽपि बहवो अन्था जा निर्मितास्तेषां यानि नामान्यस्माभिः प्राप्तानि तानि चैतानि 1-2 मुनि-मनोहरौ। ३-यशोधरचरित्रम् / ४-अनुभवसारविधिः / ५-पञ्चनाटकम् / ६-नलायनम् / ___ उपरितनेषु प्रन्थेषु अस्माभिर्यशोधरचरित्रं नलायनं चोभौ ग्रन्थावुपलब्धौ मुद्रितौ च / अन्ये ग्रन्थाः कुत्रापि सन्ति न वा एतद्विषये किमपि वक्तुं न शक्यते। किश्च-एतानि नामानि अनेनैव प्रन्थकारेण अस्य नलायनस्य प्रत्येकस्कन्धस्यान्तिमे भागे उल्लिखितानि / IASII AIFIIIIIIIIIIES
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy