Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 8
________________ श्रीनला प्रस्तावना / बनस्य // 2 // DISISTIANITII-IIIIITale जितपुष्कर सकलरुद्धपुष्करं निनदन्नुदारमनुदारमुत्सुकः / इह शीतलं समवगाय पुष्करं प्रतिपुष्कर क्षिपति पुष्करं करी // 25 // प्र० स्कं०.७ स० लोलानिलेनाननुनूननुन्ना नानालिलीलोल्लललं लुलाना / नूनेन नूनं नलिनाननेन नलेन लीचा ललने ! ललालम् // 49 // प्र० स्कं० 14 स०॥ .. पट्टबन्धः सहसारिकृतत्रासः सत्रात स्वं कलारसः / सरलाशयताभासः सभातारोरुसाहसः // 48 // स्कं० 1 स०२। एवं स्थाने स्थाने शब्दानुप्रासैः, यमकैः, श्लेषादिभिश्चालङ्कारैः परिपूर्णं चेदम् / ग्रन्थकर्तुः परिचयः प्रत्येकस्कन्धान्ते ग्रन्थक; स्वप्रशस्तिः स्वयमेव प्रदत्ता / तत्र च 'माणिक्यसूरिः' इति स्वनाम लिखितम् / परमनेन कविरत्नेनायं ग्रन्थः कदा निर्मित इति समीचीनरीत्या निर्णयं कर्तुमस्माकं समीपे यद्यपि पुष्कलं साधनं न विद्यते तथापि यानि कानिचिद विश्वसनीयानि साधनानि उपलभ्यन्ते तान्येवात्रं प्रकटीक्रियन्ते स्व. आचार्यबुद्धिसागरसूरिणा प्रणीते 'जैनप्रतिमालेखसङ्ग्रह-' नाम्नि ग्रन्थे प्रथमे भागे षड्विंशतितमे पत्रे सप्तत्रिंशदधिकशतसंख्यके लेखे लिखितम्__“सं. 1327 फा. शु. ८....पलीवालज्ञातीय....कुमरसिंघभार्या कुमरदेविसुत सामंतभार्या सिंगारदेवि पित्रोः पुण्यार्थ....विक्रमसिंह ठ० लूणा ठ० सांगाकेन श्रीमहावीरबिम्बं का० प्र० वडगच्छे कूबडे....श्रीपडोचंद्रसूरिशिष्य-श्रीमाणिक्यसूरिभिः // " द्वितीयं प्रमाणमुपर्युक्तस्य पुस्तकस्य षट्सप्तत्यधिकशततमे पृष्ठे एकाशीत्यधिकनवशतसङ्ख्याके लेखे लिखितम्-. .. IAFII IIFI AISle

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 398