________________
३४
विषयानुक्रमणिका
विभ्रमस्य स्वरूपमुदाहरणं च किलकिञ्चितस्य स्वरूपमुदाहरणं च मोट्टायितस्य स्वरूपमुदाहरणं च कुट्टमितस्य स्वरूपमुदाहरणं च बिब्बोकस्य स्वरूपमुदाहरणं च ललितस्य स्वरूपमुदाहरणं च कुतूहलस्य स्वरूपमुदाहरणं च चकितस्य स्वरूपमुदाहरणं च विहृतस्य स्वरूपमुदाहरणं च हसितस्य स्वरूपमुदाहरणं च शृङ्गारस्य द्वादशविधावस्थाभेदनिरूपणं तत्र चक्षुःप्रीतेः स्वरूपमुदाहरणं च मनःसङ्गस्य स्वरूपमुदाहरणं च सङ्कल्पस्य स्वरूपमुदाहरणं च प्रलापस्य स्वरूपमुदाहरणं च जागरस्य स्वरूपमुदाहरणं च कार्यस्थ स्वरूपमुदाहरणं च अरतेः स्वरूपमुदाहरणं च लज्जात्यागस्य स्वरूपमुदाहरणं च ज्वरस्य स्वरूपमुदाहरणं च | मूर्छायाः स्वरूपमुदाहरणं च सम्भोग-विप्रलम्भभेदेन शृङ्गारस्य द्वैविध्यम् सम्भोगशृङ्गारस्य स्वरूपमुदाहरणं च विप्रलम्भशृङ्गारस्य अभिलाषादिहेतुभेदेन चातुर्विध्यम्
अभिलाषस्य स्वरूपमुदाहरणं च ईर्ष्यायाः स्वरूपमुदाहरणं च विरहस्य स्वरूपमुदाहरणं च प्रवासस्य स्वरूपमुदाहरणं च
(विलासः-५) दोषनिरूपणम् दोषलक्षणम्
.... ५८-५९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com