________________
विषयानुक्रमणिका
.
स्मृतेः स्वरूपमुदाहरणं च धृतेः स्वरूपमुदाहरणं च ब्रीडायाः स्वरूपमुदाहरणं च चापलस्य स्वरूपमुदाहरणं च हर्षस्य स्वरूपमुदाहरणं च आवेगस्य स्वरूपमुदाहरणं च जाड्यस्य स्वरूपमुदाहरणं च गर्वस्य स्वरूपमुदाहरणं च विषादस्य स्वरूपमुदाहरणं च औत्सुक्यस्य स्वरूपमुदाहरणं च अपस्मारस्य स्वरूपमुदाहरणं च सुप्तेः स्वरूपमुदाहरणं च निबोधस्य स्वरूपमुदाहरणं च अमर्षस्य स्वरूपमुदाहरणं च अवहित्थायाः स्वरूपमुदाहरणं च उग्रतायाः स्वरूपमुदाहरणं च मतेः स्वरूपमुदाहरणं च व्याधेः स्वरूपमुदाहरणं च उन्मादस्य स्वरूपमुदाहरणं च मरणस्य स्वरूपमुदाहरणं च त्रासस्य स्वरूपमुदाहरणं च विकल्पस्य स्वरूपमुदाहरणं च भावहावादिभेदेन शृङ्गारचेष्टाया अष्टादशविधत्वम् तत्र-मावस्य स्वरूपमुदाहरणं च हावस्य स्वरूपमुदाहरणं च हेलायाः स्वरूपमुदाहरणं च माधुर्यस्य स्वरूपमुदाहरणं च धैर्यस्य स्वरूपमुदाहरणं च लीलायाः स्वरूपमुदाहरणं च विच्छित्तेः स्वरूपमुदाहरणं च विलासस्य स्वरूपमुदाहरणं च
..
.
....
....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com