Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
१७०
नजराजयशोभूषणम् ।
[विलास. ७ इति बिम्बप्रतिबिम्बभावरूपके लक्षणस्याव्यास्यापत्तेः । न च बिम्बप्रतिबिम्बभावापन्नस्य लक्ष्यतानालिङ्गितत्वमेवेति वाच्यम् ।
"बिम्बावशिष्टे निर्दिष्टे विषये यद्यनिहते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥ [इति] बिम्बप्रतिबिम्बभावस्थलेऽपि रूपकालङ्कारस्वीकारात् । नैयत्यपददाने तु तादृशस्थले काचित्के बिम्बवैशिष्ट्यसत्त्वेऽपि सर्वत्र नियतत्वेन तदभावान्नाव्याप्तिशङ्का । तत्तावत्रिविधम्-सावयवम् । निरवयवम् । परम्परितं चेति । सावयवं च द्विविधम् समस्तवस्तुविषयमेकदेशवर्ति चेति । निरवयमपि द्विविधम्केवलम् , मालारूपकश्चेति । परम्परितस्यापि श्लिष्टाश्लिष्टनिवन्धनत्वेन द्वैविध्ये तयोरपि प्रत्येकं केवलमालारूपतया चातुर्विध्यम् । तदेवमष्टविधो रूपकालङ्कारः। अवयावयविसाकल्यवृत्ति सावयवम् । तत्र समस्तवस्तुविषयकं यथा
नाक्ष्मापः कल्पभूजस्तदीयो बाहुः शाखा तस्य तदखङ्गयष्टिः ।
तत्संलग्ना वल्लिका तत्प्ररूढा कीर्तिस्फूर्तिस्तत्प्रसूनोद्गमश्रीः ॥ अत्र नञ्जराजस्य कल्पभूजत्वं निरूप्य तदुचितावयवनिरूपणात् समस्तवस्तुविषयता । 'यदाऽऽरोप्यमाणमनेकावयवावयविभावेन स्थितं श्रुत्यैव स्थाप्यते तदा समस्तवस्तु[त्व]'मित्युक्तेः । एकदेशवर्ति यथा
जगतामभितापहरैः कीर्तिज्योत्लारसैर्दिशः स्लपयन् ।
वीरजनाधिपजलधेर्जातो ननक्षमापतिर्जयति ॥ अत्र कीर्त्यादिषु ज्योत्लात्वारोपश्रुत्या ननक्षमापतौ चन्द्रत्वमर्थाचोपनीयत इत्येकदेशवर्त्तित्वम् । 'यदा तु किश्चिच्छृत्या किश्चिाच्चोपनीयते तदेकदेशवर्ती'त्युक्तेः। ___यत्रावयवनिरूपणमात्रेण कविसंरम्भविश्रान्तिः तन्निवयवम् । तत्र केवलं यथा
नञ्जक्ष्मापभटा विशङ्कट भवत्कोधानलप्रस्फुरत्
कालीकेसरकण्ठकन्दररवादप्यूर्जितैर्गर्जितैः । (छा ) आलोलभ्रमरलाञ्छित ( मम्बुज) माकाशसदृशमध्यायाः। वदनं विलोलतारं आस्वाद्य नन्दति
ननभूचन्द्रः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330