Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
२२२ नजराजयशोभूषणम्।
[विलास.. दुर्गा विलोकयति नञ्जनरेन्द्रकीर्त्या
क्रान्तां महेशविधृतामिभराजकृत्तिम् ॥ अत्र नञ्जनरेन्द्रकीर्त्या क्रान्तत्वस्येभराजकृत्तौ कथनात् प्रतीयमानवस्त्वन्तरतिरोधानरूपमीलनालङ्कारेण चर्माम्बरे दुकूलभ्रान्तिः प्रसाद्धयत इति मीलनभ्रान्तिमदलकारयोर्विजातीययोः सङ्करः । एकवाचकानुप्रविष्टः सङ्करो यथा
जगत्सन्तापहरणः कलाभिरभिरञ्जितः।
राकाचन्द्र इवाभाति कलुले नञ्जभूपतिः॥ अत्र जगत्सन्तापहरण इत्यर्थसाम्यम्, कलाभिरभिरञ्जित इति शब्द. साम्यम्, तदुभयेऽपि राकाचन्द्र इवेत्येकस्मिन्निवशब्दे प्रविष्टमित्येकवाच. कानुप्रवेशः। सन्देहसङ्करो यथा
दैन्यसन्तापततानां भूपतिनञ्जभूपतिः ।
प्रतापविद्रुमस्तोमदामानि तनुते भुवः ॥ अत्र प्रतापः विद्रुमदामेव प्रताप एव विद्रुमदामेति वा इत्युपमारूपकयोः सन्देहालङ्कारः । अत्र साधकं बाधकं वा प्रमाणन्नान्यतरस्यास्तीति सन्देह एव पर्यवसानम् । साधकबाधकप्रमाणसत्त्वे सन्देहनिवृत्तिः। तत्र साधकं यथा
कान्त्या कवलिततमसं नञ्जक्ष्मापालकीर्तिचन्द्रमसम् ।
अवलम्ब्य सर्वलोकास्तापं दूरे विमुश्चन्ति ॥ अत्र किर्तिरेव चन्द्रमा इत्यत्ररूपके तापविमोचनादि साधकं प्रमाणम् । बाधकं यथा
सर्वसुपर्ववधूटीसन्ततसङ्गीतगीयमानगुणः ।
नेता नञ्जनरेन्द्रः स्निग्यां पुष्णाति वसुमतीयुवतिम् ॥ अत्र वसुमती युवतीवेति उपमालङ्कारे स्निग्धामिति विशेषणं बाधकम् । उपमितं व्याघ्रादिभिः सामान्याप्रयोग इत्यनुशासनेन सामान्यप्रयोगस्योपमा. नसमानविरोधकत्वात् । अत्र पारिशेष्यापकालङ्कारः। एवमन्येषामलङ्काराणां यथासम्भवं संसृष्टिसकरौ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330