Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
२६६
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची ।
.
..
पत्र. पङ्किः
पत्र. पडि रीतिः ... ... १८-१३,१४,७३-९ विरहोत्कण्ठिता
८-१३ रूपम् ... ... ... १२२-१७ | विरुद्धमतिकृत् (दोषः) ... ५९-१५ रूपकालङ्कारः ... .... १६९-६ | विरोध: ... ...
१४६-१६ रौद्र ... ... १८-६,१०,३७-१३ | विरोधनम् ... १३९-८ लक्षणा ...
| विरोधाभासः ... ... १९०-२२ लजात्यागः (शृंगारावस्था) ... ५६-७ विलासः (शृंगारचेष्टा) ५२-५,१०८-१३ ललितम् (शृंगारचेष्टा) ... ५३-१३ | विलोभनम्
... ९५-१० लाटानुपास:
१५७-४ विवर्णता ( सात्त्विकभावः)
... ४२-२५ लीला (शृंगारचेष्टा) ५१-२३ विशेषाल.
१९३-१३ लुप्सविसर्गकम् ६४-६ विषमाल.
१९६-४ लोकोक्त्यल.
२१८-२७ | विषादः (व्यभिचारिभावः) .४७-१३ वक्रोक्तिः १८७-११ | विसन्धिकम् (दोषः)
६२-८ वज्रम् १११-१४ | विस्तरः (गुणः) ...
७१-२८ वर्णसंहारः
१०९-१७ विस्मयः (स्थायिभावः) ... ४१-११ वावलिः
८९-१० | विहृतम् (शृंगारचेक्ष ) वाक्यान्तरसङ्कीर्णम् (दोषः) ... ६३-१२ वीथी ... ...
... ...
८६-१६ वासकसजिका ...
८-१२ वीर (रस:) ... १८-८,१२,३७-१३ विकल्पः (व्यभिचारिभावः) ...
वृत्त्यनुप्रास:
.... १५६-२३ विकल्पाल.
२१४-४
वेपथुः (सात्त्विकमावः) ... ४३-२ विचलनम् ... ...
१३८-२७
वैदर्भी (रीतिः) ... ... १८-१५,१७ विचित्राल.
१९५-१६ वैस्वयम् (सात्त्विकभावः) ... ४३-१४ विच्छित्ति: (शंगारचेष्टा)
व्यञ्जना ... ... .... १६-३
७-२७ व्यतिरेकाल. ... ... २०१-१२ विदूषकः ...
७-२७२८२-१४
व्यभिचारिमावः ३८-७,१९,२१,४३-२० विद्रवः ... . १३६-१९ व्यवसायः
... १३७-१९ ९७-१९
व्याकीर्णम् (दोषः)... ... ६३-१ विधुतम् ...
१०९-३ व्याघाताल. ... ... २१६-२१ विनोक्तिः
१८४-७ व्याजोक्तिः ... १०४-२७,१८८-१० विप्रलब्धा
८-१४ व्याधिः (व्यभिचारिभावः) ... ४९-१४ विप्रलम्भः (शंगारः) ... ५६-२३ व्यायोगः .... ...
८ -२ विभावः ३७-५,१८,१९,२१,३८-१९ | | व्याहतम् (अर्थदोषः) विभावनाल. ... ... १९४-२० ध्याहारः ....
९०-२० विभ्रमः (शृंगारचेष्टा) ... ५२-११ व्रीडा (व्यभिचारिभाव:) ... ४-३ विमर्शसन्धि: ... ७८-२४,१३६-२ शक्तिः ... ... ... १४३-१
विट:
...
विधानम् ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330