Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 315
________________ २६६ एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची । . .. पत्र. पङ्किः पत्र. पडि रीतिः ... ... १८-१३,१४,७३-९ विरहोत्कण्ठिता ८-१३ रूपम् ... ... ... १२२-१७ | विरुद्धमतिकृत् (दोषः) ... ५९-१५ रूपकालङ्कारः ... .... १६९-६ | विरोध: ... ... १४६-१६ रौद्र ... ... १८-६,१०,३७-१३ | विरोधनम् ... १३९-८ लक्षणा ... | विरोधाभासः ... ... १९०-२२ लजात्यागः (शृंगारावस्था) ... ५६-७ विलासः (शृंगारचेष्टा) ५२-५,१०८-१३ ललितम् (शृंगारचेष्टा) ... ५३-१३ | विलोभनम् ... ९५-१० लाटानुपास: १५७-४ विवर्णता ( सात्त्विकभावः) ... ४२-२५ लीला (शृंगारचेष्टा) ५१-२३ विशेषाल. १९३-१३ लुप्सविसर्गकम् ६४-६ विषमाल. १९६-४ लोकोक्त्यल. २१८-२७ | विषादः (व्यभिचारिभावः) .४७-१३ वक्रोक्तिः १८७-११ | विसन्धिकम् (दोषः) ६२-८ वज्रम् १११-१४ | विस्तरः (गुणः) ... ७१-२८ वर्णसंहारः १०९-१७ विस्मयः (स्थायिभावः) ... ४१-११ वावलिः ८९-१० | विहृतम् (शृंगारचेक्ष ) वाक्यान्तरसङ्कीर्णम् (दोषः) ... ६३-१२ वीथी ... ... ... ... ८६-१६ वासकसजिका ... ८-१२ वीर (रस:) ... १८-८,१२,३७-१३ विकल्पः (व्यभिचारिभावः) ... वृत्त्यनुप्रास: .... १५६-२३ विकल्पाल. २१४-४ वेपथुः (सात्त्विकमावः) ... ४३-२ विचलनम् ... ... १३८-२७ वैदर्भी (रीतिः) ... ... १८-१५,१७ विचित्राल. १९५-१६ वैस्वयम् (सात्त्विकभावः) ... ४३-१४ विच्छित्ति: (शंगारचेष्टा) व्यञ्जना ... ... .... १६-३ ७-२७ व्यतिरेकाल. ... ... २०१-१२ विदूषकः ... ७-२७२८२-१४ व्यभिचारिमावः ३८-७,१९,२१,४३-२० विद्रवः ... . १३६-१९ व्यवसायः ... १३७-१९ ९७-१९ व्याकीर्णम् (दोषः)... ... ६३-१ विधुतम् ... १०९-३ व्याघाताल. ... ... २१६-२१ विनोक्तिः १८४-७ व्याजोक्तिः ... १०४-२७,१८८-१० विप्रलब्धा ८-१४ व्याधिः (व्यभिचारिभावः) ... ४९-१४ विप्रलम्भः (शंगारः) ... ५६-२३ व्यायोगः .... ... ८ -२ विभावः ३७-५,१८,१९,२१,३८-१९ | | व्याहतम् (अर्थदोषः) विभावनाल. ... ... १९४-२० ध्याहारः .... ९०-२० विभ्रमः (शृंगारचेष्टा) ... ५२-११ व्रीडा (व्यभिचारिभाव:) ... ४-३ विमर्शसन्धि: ... ७८-२४,१३६-२ शक्तिः ... ... ... १४३-१ विट: ... विधानम् ... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330