Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 311
________________ एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची ४८-१९ ५८-२३ पत्र. पङ्कि. पत्र. पङ्कि. अक्रमः (अर्थदोषः) ६७-१४ अभूताहरणम् ... .... ११९-१५ अङ्कः ... ८६-२० अमर्षः (व्यभिचारिभावः) ४८ १३ अङ्कावतरणम् ८१-४ अरतिः (शृङ्गारावस्था) ५६-१ अवास्यम् ... ८०-२६ अरीतिकम् ( दोष:)... ६३-२० अतद्गुण. ... ... १९०-१६ अर्थव्यक्तिः (गुणः)... अतिशयोक्तिः १८१-११ अर्थान्तरन्यासः ... २१०-२९ अद्भुत (रस:) ... १८-७,११,३७-१४ अर्यापत्त्यल० ... २११-२३ अधिकपदम् (दोषः) ... ६४-२१ अवलगितम् ९०-४ अधिकाल. ... १९४-३ अवस्यन्दितम् ... ९०-१७ अधिकोपमम् (दोषः) ... ६४-१ अवहित्था (व्यभिचारिभाव:) ... अधिबलम् ८८-२४,११९-५ अवाचकम् (दोषः)... ... अनन्वयः... ... ... १६६-२१ अविमृष्टविधेयांशम् ( दोषः) ... ६०-२१ अनुकूल: ... ... ... ७-१ अशरीरम् (दोषः)... ... ६४-२५ अनुचितम् (अर्थदोषः) ... ६७-१५ । अश्रु (साविकभाव:) ४३-८ अनुभाव: १९-२१,३७-५,३८-१,२,४२-३१ । अश्लील (दोषः) ... ८६७-४ अनुमानम् ... ... १२३-६ असङ्कीर्ण (दोषः)... अनुमानाल. ... २०९-२१ । असङ्गत्यल. ... १९५-६ अन्योन्याल. १९५-२४ असत्प्रलापः ... ९१-२ अपदस्थसमास ( दोषः) ६५-२० असमर्थम् (दोषः) ... ५९-७ अपवादः ... १३६-६ असिद्धोपमम् (अर्थदोषः) ६८-६ अपस्मारः (व्यभिचारिभावः) ... ४७-२५ असूया (व्यभिचारिभाव:) अपहुति:... ... १७४-६ आक्षेपः ... १३५-१० अपार्थम् ( अर्थदोषः) ६७-२१ आक्षेपाल. २०३-१७ अपुष्टार्थम् ५९-२२ आदानम् १४२-१६ अपूर्णम (दोष:) ... ६५-२ आनन्दः १५३-१७ अप्रतीतम् ( दोषः)... ६१-१ आभाषणम् १४६-२७ अप्रयुकम् (दोषः)... आमुखम् ... ८१-२६ अप्रयोजकम् (दोषः) ६०-९ आरभटी १६-२९,१७-१,१८-१० अप्रस्तुतप्रशंसा २०५-२७ । आरम्भः ... १०१-१९ अभिधा ... ... १४-१६ आलम्बनविभावः ... ३७-२०४१-२१ अभिसारिका ... ८-१८ । आलस्यम् (व्यभिचारिभाव:) ... ४.-२५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330