Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
एतनिबन्धस्थानां संज्ञाशब्दानां प्राधान्येन सूची
४८-१९
५८-२३
पत्र. पङ्कि.
पत्र. पङ्कि. अक्रमः (अर्थदोषः)
६७-१४ अभूताहरणम् ... .... ११९-१५ अङ्कः ...
८६-२० अमर्षः (व्यभिचारिभावः) ४८ १३ अङ्कावतरणम् ८१-४ अरतिः (शृङ्गारावस्था)
५६-१ अवास्यम् ... ८०-२६ अरीतिकम् ( दोष:)...
६३-२० अतद्गुण. ... ... १९०-१६ अर्थव्यक्तिः (गुणः)... अतिशयोक्तिः १८१-११ अर्थान्तरन्यासः ...
२१०-२९ अद्भुत (रस:) ... १८-७,११,३७-१४ अर्यापत्त्यल० ... २११-२३ अधिकपदम् (दोषः) ... ६४-२१ अवलगितम्
९०-४ अधिकाल. ... १९४-३ अवस्यन्दितम् ...
९०-१७ अधिकोपमम् (दोषः) ... ६४-१ अवहित्था (व्यभिचारिभाव:) ... अधिबलम्
८८-२४,११९-५ अवाचकम् (दोषः)... ... अनन्वयः... ... ... १६६-२१ अविमृष्टविधेयांशम् ( दोषः) ...
६०-२१ अनुकूल: ... ... ... ७-१ अशरीरम् (दोषः)... ... ६४-२५ अनुचितम् (अर्थदोषः) ... ६७-१५ । अश्रु (साविकभाव:)
४३-८ अनुभाव: १९-२१,३७-५,३८-१,२,४२-३१ । अश्लील (दोषः) ... ८६७-४ अनुमानम् ... ... १२३-६ असङ्कीर्ण (दोषः)... अनुमानाल.
... २०९-२१ । असङ्गत्यल. ... १९५-६ अन्योन्याल. १९५-२४ असत्प्रलापः ...
९१-२ अपदस्थसमास ( दोषः) ६५-२० असमर्थम् (दोषः) ...
५९-७ अपवादः ... १३६-६ असिद्धोपमम् (अर्थदोषः)
६८-६ अपस्मारः (व्यभिचारिभावः) ... ४७-२५ असूया (व्यभिचारिभाव:) अपहुति:... ...
१७४-६ आक्षेपः ...
१३५-१० अपार्थम् ( अर्थदोषः) ६७-२१ आक्षेपाल.
२०३-१७ अपुष्टार्थम् ५९-२२ आदानम्
१४२-१६ अपूर्णम (दोष:) ... ६५-२ आनन्दः
१५३-१७ अप्रतीतम् ( दोषः)... ६१-१ आभाषणम्
१४६-२७ अप्रयुकम् (दोषः)...
आमुखम्
... ८१-२६ अप्रयोजकम् (दोषः)
६०-९ आरभटी १६-२९,१७-१,१८-१० अप्रस्तुतप्रशंसा २०५-२७ । आरम्भः
... १०१-१९ अभिधा ...
... १४-१६ आलम्बनविभावः ... ३७-२०४१-२१ अभिसारिका
... ८-१८ । आलस्यम् (व्यभिचारिभाव:) ... ४.-२५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330