Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
२२३
विलास..]
अलङ्कारप्रकरणम् । संक्षोभ्यतां मतिघनैर्मम तु प्रबन्धो नान्यो यदन्त्र मधुरा बहवः पदार्थाः । आलोज्यते हि विबुधैर्विमलः पयोधिर्नान्यो वितीर्णकमलामणिकल्पभूजः॥ आचन्द्रतारमखिलामरमजुवाणीपुजेन वर्णितगुणानि भवधशांसि । ननक्षितीन्द्र नयमार्गविधूततन्त्र भूयो जयन्तु भुवनानि चिरं जयन्तु ॥
वाणीयं भुवि वर्धतां बुधजनश्लाघ्या त्रिलोकीजुषां
सौभाग्यैकनिकेतनं च शशिनो वंशः सदा वर्धताम् । देवश्चन्द्रकलाधरश्च दद्यया निर्व्याजमाप्यायितो
नित्यं नञ्जमहीमहेन्द्रहृदये वासं विधत्तां मुदा ।। आलूरतिरुमलकवेरभिनवभवभूतिनाम विरुदस्य । सुहृदा नृसिंहकविना कृतिरकृतनवीनकालिदासेन ॥ करुणारसकल्लोलकलितापाङ्गविक्षणम् ।
कन्दर्पजनकं धाम कल्याणानि करोतु नः ॥ इति श्रीपरमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धानमहिमसमासादित
निस्सहायदैनन्दिनप्रबन्धनिर्माणसाहसिकनिखिलविद्वजनलालनीयसरससाहितिसम्प्रदायप्रवर्तकनरसिंहकविरचिते नाराजयशोभूषणे अलङ्कारशास्त्रे अलङ्कारनिरूपणं नाम सप्तमो विलासः।
इति नाराजयशोभूषणं नामालङ्कारशास्त्रं समासम् ।
Rate:
E
का
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330