Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 298
________________ अस्मिन्निबन्धे निबन्धान्तरतः संगृहीतानां श्लोकानां प्रमाणतयोपात्तानां चाकरानुक्रमणिका पुटसहया 4 १८७ काव्यप्रकाशे दशरूपके प्रतापरुद्रीये ५८ ३२५ . : . ८ ४२५ देशरूपके वार्तिकम् कौमुदी प्रतापरद्रीये देशरूपके प्रतापरुद्रीये २४४ ३२ अगूढमपरस्या० ७८ अङ्गानि द्वादश १६ अत्यन्तसुकुमारार्थ १८ अत्यन्तसुकुमारौ ७१ अत्युज्ज्वलत्वं १६ अत्युद्धतार्थ १२ अथवा प्रतिप० ७८ अथापवादसं. १६२ अधिकरणाचेति ४४ अनिष्टाभ्यागमा. ६ अनुकूलो ७१ अन्त: संजल्प ५६ अन्यत्रापी. १९२ अन्यथोक्तस्य ४७ अन्यधिक्कारणा. ९. अन्यार्थमेव व्या ८८ अन्योन्यवाक्या० ६५ अपदस्थस. ३६ अपादः पद ६५ अपूर्ण तद्भवे. १७५ अप्रकृताध्यवसा. ५८ अप्रयुकमपु० ६८ अप्रसिदोपमानं ११९ अभूताहरणं त. ७८ अभूताहरणं ५१ अभूषणेऽपि र० १८१ अभेदाभ्यवसा. १ तबापवादेति पाठान्तरम् २५२ दशरूपके RE देशरूपके प्रतापर. प्रताप ३१८ भावप्रकाशे दशरू. प्रतापरु. २८ २६३ २ मुद्रिते दशरूपके नोपलभ्यते ३ स्पर्धयाऽधिबलं भवेदिति पादभेदः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330