________________
विषयानुक्रमणिका
....
शृङ्गारस्थायिभावस्य रतेः स्वरूपमुदाहरणं च । हास्यरसस्थायिभावस्य शोकस्य स्वरूपमुदाहरणं च करुणरसस्थायिभावस्य शोकस्य स्वरूपमुदाहरणं च रौद्ररसस्थायिभावस्य क्रोधस्य स्वरूपमुदाहरणं च वीररसस्थायिभावस्योत्साहस्य स्वरूपमुदाहरणं च भयानकरसस्थायिभावस्य भयस्य स्वरूपमुदाहरणं च बीभत्सरसस्थायिभावस्य जुगुप्सायाः स्वरूपमुदाहरणं च अद्भुतरसस्थायिभावस्य विस्मयस्य स्वरूपमुदाहरणं च शान्तरसस्थायिभावस्य शमस्य स्वरूपमुदाहरणं च आलम्बनविभावस्योदाहरणम् उद्दीपनविभावस्योदाहरणम् अनुमावस्योदाहरणम् सात्त्विकभावानां स्वरूपमुदाहरणं च तत्र-स्तम्भस्य स्वरूपमुदाहरण च प्रलयस्य स्वरूपमुदाहरणं च स्वेदस्य स्वरूपमुदाहरणं च वैवर्ण्यस्य स्वरूपमुदाहरणं च वेपथोः स्वरूपमुदाहरणं च अश्रुम्वरूपमुदाहरणं च वैस्वर्यस्य स्वरूपमुदाहरणं च व्यभिचारिभावानां स्वरूपमुदाहरणं च तत्र-निवेदस्य स्वरूपमुदाहरणं च ग्लानेः स्वरूपमुदाहरणं च शङ्कायाः स्वरूपमुदाहरणं च असूयायाः स्वरूपमुदाहरणं च मदस्य स्वरूपमुदाहरणं च श्रमस्य स्वरूपमुदाहरणं च आलस्यस्य स्वरूपमुदाहरणं च दैन्यस्य स्वरूपमुदाहरणं च ध्यानस्य स्वरूपमुदाहरणं च मोहस्य स्वरूपमुदाहरणं च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com