Book Title: Nahta Bandhu Abhinandan Granth
Author(s): Dashrath Sharma
Publisher: Agarchand Nahta Abhinandan Granth Prakashan Samiti
View full book text
________________
अन्त्यानुप्रासमें यह अनुरणनात्मक ध्वनि चरम सीमाको पहुँच जाती है ।
शब्दालंकारोंके अतिरिक्त काव्य में प्रायः सभी मुख्य अर्थालंकार प्रयुक्त हुए हैं । कुमारवर्णनके प्रस्तुत अप्रस्तुत वटवृक्षकी प्रकृति से प्रस्तुत कुमारके गुणोंके व्यंग्य होनेसे अप्रस्तुत प्रशंसा है ।
नम्रीभवेत् सविटपोऽपि वटो जनन्यां भूमौ लतापरिवृतो निभृतः फलाद्यैः । कौ - लीनतामुपनतां निगदत्ययं किं सम्यग् गुरोर्विनय एव महत्त्वहेतुः || ३|१९ अप्रस्तुत आरोग्य, भाग्य तथा अभ्युदयका यहाँ एक 'आविर्भाव' धर्मसे सम्बन्ध है । अतः तुल्ययोगिता अलंकार है ।
आरोग्य-भाग्याभ्युदया जनानां प्रादुर्बभूवुर्विगतै जनानाम् ।
वेषाविशेषान्मुदिताननानां प्रफुल्लभावाद् भुवि काननानाम् || २।१३
वसन्तवर्णनकी निम्नलिखित पंक्तियोंमें प्रस्तुत चन्द्रमा तथा अप्रस्तुत राजाका एक समानधर्म से संबंध होनेके कारण दीपक है ।
व्यर्था सपक्षरुचिरम्बुजसन्धिबन्धे राज्ञो न दर्शनमिहास्तगतिश्च मित्रे ।
किं किं करोति न मधुव्यसनं च दैवादस्माद् विचार्य कुरु सज्जन तन्निवृत्तिम् ॥ ७९ प्रस्तुत पद्य में अतिशयोक्तिकी अवतारणा हुई है, क्योंकि जिनेन्द्रोंकी कत्तिको यहाँ रूपवती देवांग - नाओंसे भी अधिक मनोरम बताया गया है ।
मनोरमा वा रतिमालिका वा रम्भापि सा रूपवती प्रिया स्यात् । न सुत्यजा स्याद् वनमालिकापिकीत्तिविभोर्यत्र
सुरैनिया ॥ ९॥६
दुर्जन निन्दा के इस पद्य में आपाततः दुर्जनकी स्तुति की गयी है, किन्तु वास्तव में, इस वाच्य स्तुतिसे निन्दा व्यंग्य है | अतः यहाँ व्याजस्तुति है ।
मुखेन दोषाकरवत् समानः सदा-सदम्भः सवने सशौचः । काव्येषु सद्भावनयानमूढः किं वन्द्यते सज्जनवन्न नीचः ॥ ११५
इस समासोक्ति में प्रस्तुत अग्निपर अप्रस्तुत क्रोधी व्यक्तिके व्यवहारका आरोप किया गया है । तेजो वहन्नसहनो दहनः स्वजन्महेतून् ददाह तृणपुञ्ज निकुञ्जमुख्यान् ।
लेभे फलं त्वविकलं तदयं कुनीतेर्भस्मावशेषतनुरेष ततः कृशानुः ॥ ३॥२० काव्यमें प्रयुक्त अन्य अलंकारोंमेंसे कुछके उदाहरण यहाँ दिये जा रहे हैं । अर्थान्तरन्यास — क्वचन विजने तस्यौ स्वस्यो ररक्ष न रक्षकम् । न खलु परतो रक्षापेक्षा प्रभौ हरिणाश्रिते ॥ ५९ विरोधाभास — ये कामरूपा अपि नो विरूपाः कृतापकारेऽपि न तापकाराः । सारस्वता नैव विकणिकास्ते कास्तेजसां नो कलयन्ति राजीः ।। ११३८ परिसंख्या - जज्ञ े करव्यतिकरः किल भास्करादौ दण्डग्रहाग्रहदशा नवमस्करादौ । नैपुण्यमिष्टजनमानसतस्करादौ छेदः सुसूत्रधरणात् तदयस्करादौ || ३|४१ उदात्त—पात्राण्यमर्त्या ननृतुः पदे पदे समुन्ननादानकदुन्दुभिर्मुदे । घनाघनस्य भ्रमतो वदावदे मयूरवर्गे नटनान्निसर्गतः ॥ २८ अर्थापत्ति- प्रीत्या विशिष्टा नगरेषु शिष्टाः काराविकारा न कृताधिकाराः । बाधा न चाधान्नरकेऽसुरोऽपि परोऽपि नारोपितवान् प्रकोपम् || २|१४ विशेषोक्ति - जाते विवाहसमये न मनाग्मनो ऽन्त
नो मलीनविषयेषु महाकुलीनः || ३|३७
३०६ : अगरचन्द नाहटा अभिनन्दन ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org